SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ अगारधर्मसञ्जीवनी टीका अ० १ सू० ११ धर्म० रागादिस्वरूपवर्णनम् १२५ माया = मायामोहनीयो जीवस्य वञ्चनपरिणतिविशेषः - स्वपरव्यामोहोत्पादकमाचरणमिति यावत् । लोभः = लोभमकृत्युदयवशाद्द्रव्याद्यभिलाषलक्षणो जीवस्य परिणामविशेष: ' याव - दिति अत्रत्येन 'जाव' शब्देन - "रागे, दोसे, कलहे, अग्भक्खाणे, पेसुण्णे, परपरिवार, रई, अरई, माया मोसे, मिच्छादंसण सल्ले " एषां संग्रहो बोद्धव्यस्तत्र - ' रागो, द्वेषः, कलहः, अभ्याख्यानं पैशुन्यं, परपरिवादो, रतिररतिर्मायामृषा मिथ्यादर्शनशल्यमितिच्छाया । एतद्वयाख्या च - राग := रज्यत आत्माऽनेनेति, - पुत्रकलत्राद्यभिष्वङ्गपरिणामविशेषः, स च यद्यपि द्विविधःप्रशस्तोऽप्रशस्तञ्च तत्र प्रशस्तो देवगुरुधर्मविषयकः, अनुकम्पादानादिविषयकश्च, अप्रशस्तस्तु कलत्रादिविषयकः, तथाचोक्तम्- उदयसे उत्पन्न होनेवाले वञ्चना ( ठगाई) रूप आत्माके परिणामको माया कहते हैं, अर्थात् स्व परमें व्यामोह पैदा करनेवाला आत्माका आचरणविशेष माया कहलाती है । लोभ-प्रकृति के उदयसे होनेवाले द्रव्य आदिकी अभिलाषारूप आत्मपरिणामको लोभ कहते हैं । यहां जो 'जाव' ( यावत् ) शब्द है उससे राग, द्वेष, कलह, अभ्याख्यान, पैशुन्य, परपरिवाद, रति-अरति माया मृषा मिथ्यादर्शनशत्यका ग्रहण करना चाहिए । , आत्मा जिससे रक्त-अनुरञ्जित हो वह राग है अर्थात् आत्माके मूर्च्छारूपी परिणामको राग कहते हैं । राग दो प्रकार का है - एक प्रशस्त दुसरा अप्रशस्त, देव, गुरु, धर्मके विषय में अथवा अनुकम्पादान आदि के विषय में होनेवाला राग प्रशस्त राग है, और स्त्रीआदिविषयक राग अप्रशस्त राग है । कहा भी है પરિણામને માયા કહે છે, અર્થાત્ સ્વ-પરમાં વ્યામાહ પેદા કરનારા આત્માના આચરણવિશેષને માયા કહે છે. લાભપ્રકૃતિના ઉદયથી થનારા દ્રવ્ય આદિની અભિલાષારૂપ આત્મપરિણામને લાભ કહે છે. माहीं ? 'लव' (यावत्) शब्द छे, तेथी. राग, द्वेष, सह, मक्याम्यान, शुन्य, परपरिवाह रति-अरति, भाया -भूषा, मिथ्यादर्शनशस्यनुं अडलु ४२वुं. આત્મા જેનાથી રક્ત—અનુરજિત થાય, તે રાગ છે. અર્થાત્ આત્માના મૂર્છારૂપ પરિણામને રાગ કહે છે ઃ રાગ એ પ્રકારને છે : એક પ્રશસ્ત અને ખી અપ્રશસ્ત દેવ, ગુરુ, ધર્મોના વિષયમાં અથવા અનુક ંપા—દાન આદિના વિષયમાં થતા શગ પ્રશસ્ત રાગ છે, અને શ્રી આદિ વિષયક રાગ અપ્રશસ્ત રાગ છે, કહ્યુ છે કે ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy