SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ उपासकदशासूत्रे टीका- 'तए णं समणे' इत्यादि । ततः तदनन्तरं 'तर' शब्दस्य प्राकृते 'ततः' इत्यर्थका ययस्त्रात्, खल्वादयः स्पष्टा व्याख्याताश्च । तस्यां = प्राग्वर्णित - स्वरूपायां, महातिमहत्याम् = अतिविशालायां परिषदि सभायाम् । 'याव' दिति, अत्र 'जाव' शब्दवाच्यानि 'मज्झगए विचित्तं धम्ममाइक्खइ जहा जीवा बज्झंति मुच्चति जह य संकिलिस्संति' इत्येतानि पयानि, तेषां छाया च- मध्यगतो विचित्रं धर्ममाख्याति यथा जीवा बध्यन्ते मुच्यन्ते यथा च संक्लिश्यन्ते' इति, तत्र विचित्रम् =अद्भुतं धर्म=माग्व्याख्यातस्वरूपम् 'आख्याति = सत्यमुपदिशति, कथं सम्यग् ? इति शङ्कायामाह - ' यथेति यथा = येन प्रकारेण जीवा बध्यन्ते, यथा मुच्यन्ते यथा च संक्लिश्यन्ते=महद्भिदुखे, परिपीडयन्ते तथेत्यर्थः । ननु कतिविधोऽसौ धर्मः किस्वरूपश्च यं भगवानुपदिशती इति, यद्वा ननु कीदृशी सा धर्मकथा या भगवतोपदिष्टे ? ति जिज्ञायामौपपातिकतो विस्तरेण धर्मव्याख्याऽवगन्तयेति सङ्केतथितुमाह-, धर्मकथे' - ति, परिपत्= उपस्थितजनसमुदायः प्रतगिता = प्रत्यावृत्ता, राजा चेत्यादि, स्पष्ट, । इह धर्मकथा चौपपातिकसूत्रतो ज्ञातत्येत्यर्थः, तथाहि- ११२ ܬ -- टीकाका अर्थ - तदनन्तर उस अतिविशाल परिषद् के बीच में भगवान् ने अद्भुत (अलौकिक - अश्रुतपूर्व) सम्यक् उपदेश दिया । वह सम्यक् कैसे था ? सो कहते हैं -- जिस प्रकार जीव कमसे बंधते हैं, जिस प्रकार मुक्त होते हैं और जिस प्रकार संक्लेश पाते हैं । भगवान्ने यह सब यथार्थ निरूपण किया इसलिए उनका उपदेश सम्यकू था । जिसका भगवान् उपदेश देते है वह धर्म कितने प्रकार का है ? उसका क्या स्वरूप है ?, अथवा भगवान् द्वारा उपदिष्ट धर्मकथा किस प्रकार की है ? इन जिज्ञासाओं का विस्तारपूर्वक समाधान औपपातिक सूत्रसे समझना चाहिए । इसी बात का संकेत करनेके लिए मूलमें 'धर्म टीना अर्थ - પછી એ અતિ વિશાળ પરિષદ્ની વચ્ચે ભગવાને અદ્દભુત (અલૌકિક અશ્રુતપૂર્વ) સમ્યક્ ઉપદેશ આપ્યા તે ઉપદેશ સમ્યક્ શા માટે હતા ? તા કહેછે જે પ્રકારે જીવા કર્યાંથી બંધાય છે, જે પ્રકારે મુકત થાય છે અને જે પ્રકારે સકલેશ પામે છે, તે બધું ભગવાને ચાથ નિરૂપણ કર્યું' તેથી તેમના ઉપદેશ સમ્પક હતા. ભગવાન જેને ઉપદેશ આપે છે તે ધર્મ કેટલા પ્રકારને છે ? એનું કેવુ સ્વરૂપ છે. ? અથવા ભગવાને ઉપદેશેલી ધર્મકથા કેવા પ્રકારની છે ? એ જિજ્ઞાસા આનું વિસ્તારપૂર્વક સમાધાન ઔષતિક સૂત્રથી સāત કરવાને માટે જ મૂળમાં ધકથા પત્ર આપેલુ છે, સમજી લેવું. એ વાતના ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy