SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ ११. उपासकदशाङ्गमत्रे - तया युक्तमिति सर्वथाविशिष्टज्ञानवन्तमित्यर्थः, एतद्वयाख्या च सविस्तरमग्रे वक्ष्यते, विनयेन अतिपत्तिविशेषेण पर्युपासे सेवे, एवम् अनयोक्तरीत्या संप्रेक्षते पर्यालोचयति, संप्रेक्ष्य-पर्यालोच्य स्नातः कृतस्नानः, शुद्धात्मा-निर्मलान्तःकरणः, वेश्यानि प्रवेशयोग्यानीत्यर्थः। 'शुद्धप्रवेश्यानि' इतिच्छायापक्षे तु शुद्धानि च तानि प्रवेश्यानि-प्रवेश योग्यानीत्यर्थः, 'पावेसाई' इत्यत्र दीर्घस्त्वा र्षत्वात्, मङ्गलानि-शुभभूचकानि, वस्त्राणि-वासांसि प्रवरपरिहितः प्रवरमुत्कृष्टं यथा स्यात्तथा यथोचितमिति यावत् परिहितः परिहितवान् वसान इति यावत् , यद्वा प्राकृते 'पवर' इति लुप्तद्वितीयाबहुवचनान्तं तस्य प्रवराणि श्रेष्ठानीत्यर्थः, अत्र क्तःप्रत्ययो बाहुलकारकत्तेरि,अल्पमहा_भरणालङ्कृतशरीरः अध्पानि-स्तोकभारवन्ति, महार्धाणि=बहुमूल्यानि यानि आभरणानि भूषणानि तैरल्पकृतं भूषितं शरीरं यस्य येन वा सः, स्वकतः स्वकीयात् , गृहतः गृहात् प्रतिनिष्कामति निर्गच्छति, प्रतिनिष्क्रम्य-निर्गत्य, सकुरण्टमाल्यदाना=सकुरण्टानि-पीतवर्णकुरण्टसज्ञक ( 'हजारा' इति प्रसिद्ध) पुष्पयुक्तानि माल्यदामानि-माला यत्र तेन, छत्रेण आतपत्रेण,ध्रियमाणेन भृत्यकरतो गृह्यमाणेन, अत्रोपलक्षणे तृतीया,तस्मादु-आराध्यदेव और (चेइयं)-विशिष्ट ज्ञानवान् (भगवान् ) की मै विनयपूर्वक पर्युपासना (सेवा) करूँ।" - गाथापति आनन्दने इस प्रकार का विचार किया। विचार करने के बाद उसने स्नान किया और निर्मल अन्तःकरण होकर उसने सभा में पहनने योग्य शुद्ध, यथोचित मंगल-सूचक वस्त्र धारण किए। थोड़े भार वाले किन्तु बहुतमूल्य भूषणोंसे शरीरको भूषित किया और अपने गृहसे निकला। निकल कर कुरण्ट (हजारा) के फूलोंकी माला सहित और नौकरके हाथ में थमे हुए छत्रसे युक्त होकर, जन-समुदाय माया डावाथी (मंगल) भ३५, (देवयं) माराध्य व मने (चेइय)* विशिष्ट ज्ञानवान् (मावान) नी हुं विनयपूर्व पर्युपासना (सेवा) ४३.” . ગાથાપતિ આનંદે આ પ્રમાણે વિચાર કર્યો. પછી તેણે સ્નાન કર્યું અને સૂચક વસ્ત્ર ધારણ કર્યા. થડા ભારવાળાં પરતુ મૂલ્યવાન્ ભૂષણેથી તેણે શરીરને ભૂષિત કર્યું અને પછી તે પિતાને ઘેરથી નીકળે. નીકળીને કુટનાં ફૂલની માલા સહિત અને નેકરના હાથમાં ધારણ કરાયેલા છત્રથી યુક્ત થઈ, १ 'तत्र साधु'-रिति यत्प्रत्ययः ।। चैत्य' शब्दकी विस्तृत व्याख्या आगे-(अन्नउत्थियपरिग्गहियाई अरिइंतचेइयाइं वा) इसकी व्याख्यामें की जायगी। * यस सनी विस्तृत व्याया माण (अन्नउत्थिवपरिगहियाई भरिहंसबइमाई वा) मेनी व्यायामा ४२वामा मावशे. दि . અંતઃકરણને નિલ ननिमा परीने तेणे समामा परिणत स्नान यु भने ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy