SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ अगारधर्मसञ्जीवनी टीका अ० १ सू० १० आनन्दगाथाप ते विचारवर्णनम् १०९ शब्देन - " समणं भगवं महावीरं वंदामि नम॑सामि सक्कारेमि सम्माणेमि कल्लाणं मंगलं देघयं चेइयं विणणं" इत्येषां संग्रहो बोद्धव्यः, तेषां च 'पज्जुवासामि' इत्यनेनाग्रेतनेन समन्वयः । एतच्छाया च-'भ्रमणं भगवन्तं महावीरं वन्दे नमस्यामि कल्याणं मङ्गलं दैवतं चैत्यं विनयेन' इति, तत्र श्रमणादयो नमस्यामीत्यन्ताः शब्दा व्याख्यात पूर्वाः सत्कारयामि = अभ्युत्थानादिनिरवद्यक्रियासम्पादनेनाऽऽरा धयामि, सम्मानयामि=मनोयोगपूर्व कमई दुचितवाक्यप्रयोगादिनाऽऽरावयामि, कल्याणं=कर्मबद्ध सकलोपाधिव्याधिवाधाविधुरत्वात् = कल्यो = मोक्षस्तम्, आ = समन्तात् नयति = प्रापयतीति ज्ञानादिरत्नत्रय लक्षणमोक्षमार्गोपदेशदानद्वारा भविजनान्, कल्यान्=जन्मजरादिरोगमुक्तान् आणयति = धातूनामनेकार्थव्यात्संपादयतीति वा कल्याणस्तम्, मङ्गलं=सकलहितमापकत्वाच्छुभमयं यद्वा मा गालयति = भवान्वेस्तारयतीति मङ्गलः, अथवा मङ्गते = अजरामरस्वगुणेन भविजनान् भूषयतीति मङ्गो मोक्षस्तं लाति=आदत्त इ।त मङ्गलस्तम्, दैवतम् = आराध्य देवस्वरूपम्, अत्र देवतेव दैवतमिति स्वार्थेऽण चैत्यं = चित्ते भवं तेदस्यास्यास्तीति यद्वा वित्तिर्विशिष्टज्ञानं अर्थात- 'श्रमण भगवान् महावीरको वन्दना नमस्कार करूँ, अभ्युत्थान ( उठना) आदि निरवद्य क्रियाएँ करके सत्कार करूँ, मनोयोग-पूर्वक अर्हन्त भगवान् के योग्य वाक्य-प्रयोग आदि द्वारा सम्मान करूँ, कर्मजन्य समस्त उपाधियों - व्याधियों - बाधाओंसे रहित होनेसे कल्य (मोक्ष) को प्राप्त कराने वाले, अथवा ज्ञानादि रत्नत्रयरूप मोक्ष-मार्गका उपदेश देकर संसारी जीवोंको जन्म जरा आदि रोगों से मुक्त करने वाले (कल्ला) कल्याणरूप, समस्त हित रूप होनेसे या संसार सागर से पार उतारनेवाले होनेसे अथवा अजरता अमरता आदि गुणोंसे भूषित करनेवाले मोक्षको देनेवाले होनेसे (मंगलं ) मंगलरूप, (देवयं)'यावत' अर्थात्- 'श्रम ભગવાન મહાવીરને વંદના નમસ્કાર કરૂં, અભ્યુત્થાન આદિ તિવદ્ય ક્રિયાએ કરીને સત્કાર કરૂં, મનાયેગપૂર્વક અન્ત ભગવાનનું ચેાગ્ય વાકયપ્રયાગ આદિ વડે સમાન કરૂ, કર્માંજન્ય બધી ઉપાધિએ, વ્યાધિ, પીડાઓથી રહિત હાઇને મેક્ષને પ્રાપ્ત કરાવનાર, અથવા જ્ઞાનાદિ—રત્નત્રયરૂપ મોક્ષમાર્ગના ઉપદેશ આપીને સંસારી જીવાને જન્મ જરા આદિ રાગોથી મુકત १२१२ - (कल्ला ) उदयालु३५, સમસ્ત હિતરૂપ ડાવાથી સંસારસાગરથી પાર ઉતારનાર હાવાથી અથવા અજરતા અમરતા આદિ ગુણાથી ભૂષિત કરનારા–માક્ષને १. चैत्यशब्दान् 'अर्श आदिभ्योऽच्' इति पा० सूत्रेण मत्वर्थीयोऽचमत्यवस्ततः व्यञ् । २ चिती सञ्ज्ञाने' इत्यस्मात् 'स्त्रियाँ किन् इति स्तन प्रत्ययस्ततः व्यम् । ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy