SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ १०८ . उपासकदशास्त्रे रीमधिगतवान् , इह इहैवेत्यर्थः, समवमृतः सदेवमनुष्यपरिषदि भव्यानुपदेष्टं समुपस्थितः, कुत्र समवसृतः ? इति जिज्ञासायामाह-इहैव वाणिजग्रामे नगरे, नगरेऽपि कुत्रे !-त्याह-बहिरिति बाह्ये इत्ययः, ननु बाह्येऽपि कुत्र ? इत्याह-दूतिपलाशके चैत्ये इति, यथाप्रतिरूपं यथासंयमिकल्पम् , अवग्रहम् आवासार्थमुद्यानपालस्याऽऽज्ञाम् अक्गृह्य-आदाय सयमेन-सप्तदशविधेन तपसा-द्वादशविधेन आत्मानं भावयन्यासयन् संयोजयन्निति यावदिति, एवं सन् किं करोती ? त्याह-विहरति विराजते । तत्=तस्मात् , महत्-विशालं,फैल-शुभपरिणामलक्षणम् , अत्र' अत एव' इति शेषः, गच्छामि-उपसर्पामि 'ण' खलु-निश्चयेन यावदिति अत्र 'जाव' में पधारे हैं, इतना ही नहीं वहां विराजे (ठहरे) भी हैं और देव मनुष्योंकी परिषद में भव्य जीवों को उपदेश देनेके लिए समवस्त हए (समोसरे) हैं। संयमियोंकी मर्यादाके अनुसार उद्यानपालसे निवास करनेकी आज्ञा लेकर, सत्रह प्रकार के संयम और बारह प्रकारके तपसे आत्माको भाते हुए विराजमान हैं। अतः उस प्रकारके अरिहन्त भगवान् के नाम गोत्र सुननेसे भी महा फल होता है, तो फिर उनके सामने जानेकी तथा वन्दन नमस्कार वार्तालाप और सेवा करने की तो बात ही क्या ? इसलिए मैं भी (वहां) जाऊँ और 'यावत्' છે, અને દેવ મનુષ્યની પરિષદમાં ભવ્ય જીને ઉપદેશ આપવાને માટે સમવસૃત થયા (સમસ) છે. સંયમીઓની મર્યાદાને અનુસરીને ઉદ્યાનપાલ પાસેથી નિવાસ કરવાની આજ્ઞા લઈને, સત્તર પ્રકારના સંયમ અને બાર પ્રકારના તપથી આત્માને ભાવતા બિરાજમાન છે. એ પ્રકારના અરિહંત ભગવાનનનાં નામગોત્ર સાંભળવાથી પણ મહાફળ થાય છે તે પછી તેમની સમક્ષ જવાની અને વંદનનમસ્કાર–વાર્તાલાપ અને સેવા કરવાની તે વાત જ શી ? માટે હું પણ ત્યાં જાઉં અને १-संयमिकल्पमपरित्यज्येत्यर्थः । 'यथाप्रतिरूप-'मित्यत्र 'यथाऽसादृश्ये' इति यथार्थे 'अव्ययं विभक्तीति वाऽव्ययीभावः । २-इह 'महप्फलं' इत्यतोऽग्रे-'खलु तहाख्वाणं अरिहंताणं भगवंताणं णामगोयस्सवि सरणयाए किमंग पुण अभिगमण-वंदण-णमंसण-पडिपुच्छण-पज्जुवासणयाए एकस्सवि आरियस्स मुवयणस्स सवणयाए किमंग पुण विउलस्स अट्ठस्स गहणयाए, तं०' इति पाठः क्वचिदुपलभ्यते तत्र-'खलु तथारूपाणामहतां भगवतां नाम-गोत्रस्यापि श्रवणतया किमङ्ग पुनरभिगमन-वन्दन-नमस्यन-प्रतिपच्छन-पर्युपासनेनैकस्यापि आर्यस्य धार्मिकस्य सुवचनस्य श्रवणतया किमा पुनविपुलस्यार्थस्य ग्रहणतया, तत्' इति च्छाया, व्याख्या तु स्वयमूहनीया। ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy