SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ अगारधर्मसञ्जीवनी टीका अ.१ सु. १० समवसरणवार्ता अस्यां दूतिपलाशे भगवत्समवसरणस्वरूपायां कथायां वार्तायाम् ''इमीसे कहाए' इत्यत्र 'द्वितीया-तृतीययोःसप्तमी' (हेम०८।३।१३५) इतिसूत्रबलात्तृतीयास्थाने सप्तमी, तेन 'अनया कथया' इत्यर्थः, लब्धार्थः लब्धः दूतादिमुखात्माप्तः अर्थः भगवदागमनरूपः आशयो येन तादृशः सन् एवम् इत्थं संप्रेक्षते पर्यालोचयति, एवं कथम् ? इति जिज्ञासायामाह-'एवं खलु' इति, एवं वक्ष्यमाणरीत्या, खलु-निश्चयेन श्रमणः, व्याख्यातः श्रमण-शब्दार्थः, 'याव'-दिति-अत्र 'जाव' शब्देन भगवं महावीरे आइगरे तित्थयरे' इत्यारभ्य-'संपाविउकामे इत्यन्तानि, पुवाणुपुचि चरमाणे गामाणुगामं दूइज्जमाणे इह हव्यमागए इह संपत्ते इह समोसढे इहेव वाणियगामस्स नयरस्स बाहिदुइपलासए चेइए अहापडिरूवं उग्गहं उगिण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणे' इत्यन्तानि च विशेषणानि संगृह्यन्ते, तत्र 'संपाविउकामे' इत्यन्तानां छाया व्याख्या च श्रमणावश्यकमूत्रस्य मुनीतोषणी-टीकायां मत्कृतायां द्रष्टव्या, इतरेषां छाया च-'पूर्वानुपूर्वी चरन् ग्रामानुग्रामं द्रवन् इह हव्यमागतः इह संप्राप्तः, इह समवसृतः, इहैव वाणिजग्रामे नगरे बहितिपलाशके चैत्ये यथाप्रतिरूपमवग्रहमवगृह्य संयमेन तपसा आत्मानं भावयन्' इति व्याख्या तु-पूर्वानुपूर्वी यथाक्रम, यद्वा पूर्वेषां पूर्वतीर्थकराणां या आनुपूर्वी परिपाटी मर्यादेति यावत् , तां चरन्= आचरन् परिपालयनित्यर्थः, ग्रामानुग्रामम् एकं ग्राममनुपश्चाद् यो ग्रामस्तम् , अर्थादनुक्रमेण ग्रामाद्वामान्तरं द्रवन्-विहरन् , इह अत्र, हव्यम् अकस्मात् , 'हव्य-' मित्ययं शब्दोऽद्यापि मगधे 'अकस्मा'-दर्थे प्रसिद्धः, आगतःन्समन्ताद्विहृत्योपस्थितः, न केवलमिहागत एव किन्तु इह संप्राप्तः यथावसरमवस्थातुमिमामेव नगबात का आशय दूत आदि से समझ कर वह ऐसा विचार करने लगा____“इस प्रकार श्रमण भगवान् महावीर, आदिकर-धर्मकी आदि करने वाले, तिथंकर-साधु-साध्वी श्रावक-श्राविका रूप चार तीर्थ के करने वाले, इत्यादि यावत् सिद्धिगति नामके स्थानको प्राप्त होनेवाले पूर्व तीर्थङ्करोकी परिपाटीका परिपालन करते हुए क्रमशः एकके बाद दूसरे ग्राममें विचरते हुए अकस्मात् ही इस नगर के बाहर दूतिपलाश चैत्य દૂત આદિથી સમજીને તે એમ વિચાર કરવા લાગ્યું કે : “આ પ્રમાણે શ્રમણ ભગવાન મહાવીર, આદિકરધર્મની આદિ કરનારા, તીર્થંકર-સાધુ| સાધ્વી શ્રાવક-શ્રાવિકારૂપ તીર્થના કરનારા, ઈત્યાદિ થાવત સિદ્ધિગતિ નામના સ્થાનને પ્રાપ્ત થનારા, પૂર્વ તીર્થકરોની પરિપાટીનું પરિપાલન કરતાં, ક્રમશઃ એક પછી બીજા ગામમાં વિચરતાં, અકસ્માત્ જ આ નગરની બહાર નિપલાશ મૈત્યમાં પધાર્યા છે, એટલું જ નહિ, પણ ત્યાં તેઓની વિરાજ ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy