SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ अगारधर्मी टीका अ० १ सू० ९ अभिगमनवर्णनम् , लैला मालाप्रभृतीनां व्युत्सर्जनया = परित्यागेन, अचित्तानां = वस्त्राभरणादीनाम्, अच्युत्सर्जनया= अपरित्यागेन, 'एके 'ति - एकमात्रमर्थादस्यूतं यच्छाटकं तस्य य उत्तरासङ्गः=भाषानिरवद्यस्वार्थ मुखोपरि स्थापनं, तस्य करणमाचरणं तेन, चक्षुः स्पर्शे = भगवद्दर्शने जाते सति सप्तमीयम्, अञ्जलिपग्रहेण = अञ्जलिबन्धनेन, मनसः - चित्तस्य एकत्रीकरणेन - स्थिरीकरणेन, येनैव = यस्मिन्नेव 'दिग्भागे' इति शेषः, श्रमणो भगवान महावीरः, अत्र 'अस्तीत्यध्याहार्यम् तेनैव तस्मिन्नेव दिग्भागे उपागच्छति=सभीपमायाति, उपागत्य =समीपमागत्य त्रिकृत्वः = त्रिवारम् आदक्षिण = निजमुखस्य दक्षिणभागतः सम्पुटितमञ्जलिमारभ्य प्रदक्षिणं= परिभ्रान्तंपरिवर्तितं करोति, कृत्वा = तथा प्रदक्षिणीकृत्य वन्दते = स्तौति स्तुतिथ"अद्य प्रभो ! त्रिभुवनेश ! मदीयमेतद्, " यातं जनुः सफलतां तव दर्शनेन । आदि) द्रव्योंको त्याग कर (२) अचित्त (वस्त्र आभूषण आदि) द्रव्यों को न त्याग कर, (३) एकशाटिक ( विगर सांधेका पूरा एक वस्त्र) का उत्तरासंग करके अर्थात् भाषाकी निरवद्यता के लिए एक मात्र वस्त्र को मुख पर रख कर, (४) भगवान् के दृष्टिगोचर होते ही अंजली बांध कर, (५) मन को स्थिर करके । जिस ओर श्रमण भगवान् महावीर थे उस ओर गया। वहां जाकर तीन बार अपने मुखके दाहिने भागसे आरंभ करके प्रदिक्षणाएँ कीं। प्रदक्षिाएँ करके स्तुति की, नमस्कार किया। राजा जितशत्रुने श्रमण भगवान् महावीर की इस प्रकार स्तुति की थी द्रव्योंनेत्यने, (२) अति ( वस्त्र आभूषण आदि) द्रव्याने त्यन्या विना, (२) એકશાટિક ( વગર સાંધાનું માત્ર એક વસ્ત્ર)ના ઉત્તરાસીંગ કરીને, અર્થાત્ નિરવદ્યતાને માટે એક માત્ર વસ્ત્રને મુખપર રાખીને (૪) ભગવાન્ દૃષ્ટિએ પડતાં જ જલ ખાંધીને (હાથ જોડીને), (૫) મનને સ્થિર કરીને, જે ખાજુએ શ્રમણું ભગવાનૂં મહાવીર હતા તે બાજુએ તે ગયા ત્યાં જઇને ત્રણ વાર પોતાના મુખના જમણા ભાગથી આરંભીને પ્રદક્ષિણાએ કરી. પ્રદક્ષિણાઓ કરીને સ્તુતિ કરી, નમસ્કાર કર્યાં રાજા જિતશત્રુએ ભગવાનુ મહાવીરની આ પ્રમાણે સ્તુતિ કરી હતી. શ્રમણ્ १ अत्र मर्यादार्थकोऽभिविध्यर्थको वा आङ, तद्योगे च द्वितीया तेन दक्षिण = दक्षिणभाग मर्यादी कृत्याभिव्याप्य वेत्यर्थस्तस्फलितमेवाsse - 'निजे' —त्यादिना । ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy