SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ ९८ उपासक दशाङ्गसूत्रे निर्गता = निरगच्छत् । कूणिको राजा यथेति यथा तथा शब्दावौपम्यवाचिनौ, तेन कुणिको राजेव जितशत्रुनिर्गच्छतीति वाक्यार्थसमन्वयो विधेयः । निर्गत्य यावदिति, अत्र यावच्छब्देन - "समणं भगवं महावीरं पंचविणं अभिगमेणं अभिगच्छति, तंजहा - अचित्ताणं दव्वाणं विसरणयाए, अचित्ताणं दव्वाणं अविउसरणयाए, एगसाडियउत्तरासंगकर णेणं, चक्खुफा से अंजलिपग्गहेणं, मणसोएगत्ती-करनेणं, जेणेव समणे भगवं महावीरे तेणेव उवागच्छति, उवागच्छित्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं करेति करिता बंदर णमंसर, वंदित्ता मंसित्ता समणस्स भगवओ महावीरस्स णच्चासन्ने गाइदूरे सुस्मृसमाणे णमंसमाणे पंजलिउडे अभिमु विणणं" इत्येतानि संगृह्यन्ते । एतच्छाया च - " श्रमणं भगवन्तं महावीरं पञ्चविधेनाभिगभेनाभिगच्छति, तद्यथा- सचित्तानां द्रव्याणां व्युत्सर्जनया, अचित्तग्नां द्रव्याणामव्युत्सर्जनया, एकशाटकोत्तरासङ्गकर णेन, चक्षुःस्पर्शेऽञ्जलिप्रग्रहेण, मनस एकत्रीकरणेन, येनैव श्रमणो भगवान् महावीरस्तेनैवोपागच्छति, उपागत्य श्रमणं भगवन्तं महावीरं त्रिकुत्व आदक्षिणं प्रदक्षिणं करोति कृत्वा वन्दते नमस्यति, वन्दित्वा नमस्थित्वा श्रमणस्य भगवतो महावीरस्य नात्यासन्ने नातिदूरे शुश्रूषमाणो नमस्यन् प्राञ्जलिपुटोऽभिमुखो विनयेन" इति एषां च 'पर्युपास्ते' इत्यग्रेतनेन सम्बन्धः, तत्र श्रमणं भगवन्तं महावीर' - मिति पदत्र्यार्थः प्रागेव व्याख्यातः कर्मत्वं त्वग्रेन्या अभिगमनक्रियाया योगेन, 'पंचे' - ति पञ्च विधा:=कारा यस्य स पञ्चविधस्तेन, अभिगमेन=मर्यादया अभिगच्छति=आभिमुख्येनोपसर्पति, तद्यथा=तदेव पञ्चविधमभिगमं दर्शयति- सचित्तानां ताम्बूवह परिषद् निकली। जैसे कूणिक राजा निकला था वैसेहो, अर्थात् कूणिक राजा जिस राजसी ठाट-बाट से भगवान्‌को वंदन करने के लिए निकला उसी तरह - जितशत्रु राजा भी निकला | 'निग्गच्छित्ता' के आगे 'जाव' शब्द में उससे इतना संग्रह होता हैं - " (वह) श्रमण भगवान् महावीरके निकट पांच प्रकार का अभिगम (मर्यादा) करके गया, वह इस प्रकार - (१) सचित्त (पान, इलायची, माला અ પદ્મ પદ્ નીકળી. જેવી રીતે અત્ જેવા ઠાઠમાઠથી કૂણિક મહારાજા ભગવાનને વંદન કરવા જવાને માટે નીકળ્યે તેવા જ ઠાઠમાઠથી જિતશત્રુ રાજા या नीज्यो, 'निम्गच्छित्ता' शण्डनी पछी में 'जाव' शब्द छे. तेथा माटो ! સંગ્રહ થાય છે:-‘‘(તે) શ્રવણ ભગવાન્ મહાવીરની પાસે પાંચ उसने गयो, ते या प्रमाणे:- (3) सथित्त ( पानं ઉપાસક દશાંગ સૂત્ર પ્રકારના અભિગમ (મર્યાદા) हसायची, भाषा माहि )
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy