SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ अगारधर्मसञ्जीवनी टीका अ.१ सू.७-८ कोल्लाकसन्निवेशवर्णनम् ९१ इति संवतन्त्रसम्मतत्वात् , ततच्च ‘तस्मात्खलु वाणिजग्रामाद् बहिः पूर्वक्रान्ते उत्तर-पौरस्त्ये दिग्भागे' इत्येवं समन्वितोऽर्थः, खलु-लोकप्रसिद्धः, प्रसिद्रश्च व्यक्त सुधर्मणोर्गणधरयोर्जन्मस्थानत्वाद्वीरजिनेन्द्रेणेहस्थस्यैव बहुलब्राह्मणस्य गृहात्प्रथमभिक्षोपलब्धेश्च, कोल्लाको नाम कोल्लाक इत्येतनामकः सन्निवेशः सन्निविशन्ति निवासं कुर्वन्ति जना यस्मिन् स ग्रामविशेष इति यावत् , अभवत् आसीत् । ऋद्धस्तिमितयाव'दिति-अत्र यावच्छब्दबलेन'ऋद्धस्तिमितसमृद्धे'-त्याधौपपातिकसूत्रोक्तः क्रमो-ऽवसेयः, इयास्तु विशेषः-यत्तत्र नगरीवर्णनतात्पर्येण स्त्रीलिङ्गतयोक्तानि विशेआए हुए में' । इदम् , एतत् और अदस्' शब्द प्रक्रान्त, प्रसिद्ध और अनुभूत अर्थ के वाचक हैं, इस बातको सभी ग्रन्थ मानते हैं। इसलिए वाणिजग्राम नगरसे बहार प्रकान्त अर्थात् पूर्वप्रकरण निर्दिष्ट ईशान कोणमें लोकप्रसिद्ध कोल्लाक नामक सन्निवेश (ग्राम) था। खलु का अर्थ है 'लोकप्रसिद्ध'। कोल्लाक सन्निवेश लोकप्रसिद्ध इसलिए था कि यही व्यक्त और सुधर्मा गणधर का जन्म स्थान था, और भगवान् महावीर स्वामी को इसी में रहनेवाले बहुल ब्रामणके घरसे पहले-पहल भिक्षालाभ हुआ था। 'जाव' शब्द 'ऋद्धसे, स्तिमित और समृद्ध' इत्यादिका औपपातिक सूत्र में कहा हुआ क्रम यहा समझना चाहिए। विशेषता केवल इतनीसी है कि वहां नगरी का वर्णन होने से इन विशेषणोका स्त्रीलिंगमें વાચક છે, એ વાતને બધા ગ્રંથx માને છે. તેથી વાણિજ ગ્રામ નગરની બહાર, પ્રકાન્ત અર્થાત્ પૂર્વપ્રકરણ નિર્દિષ્ટ ઈશાનકાણમાં લોકપ્રસિદ્ધ કેટલાક નામે એક સુંદર सन्निवेश (श्राम) छतो. 'खलु' । अर्थ 'सोप्रसिद्ध छ. cam सन्निवेश प्रसिद्ध એટલા માટે હતું કે એ વ્યકત સ્વામી અને સુધર્મા સ્વામી ગણધરનું જન્મસ્થાન હતું, અને ભગવાન શ્રી મહાવીર સ્વામીને, ત્યાં રહેનારા બહુલ બ્રાહ્મણના ઘેરથી પહેલવહેલે ભિક્ષાલાભ થયે હતે. “જાવ” શબ્દથી “બદ્ધ, સ્તિમિત અને સમૃદ્ધ ઈત્યાદિને પપાતિક સૂત્રોમાં કહેલો ક્રમ અહીં સમજ. આમાં વિશેષતા કેવળ એટલી જ છે કે ત્યાં નગરીનું વર્ણન હેવાથી એ વિશેષણને નારીજાતિમાં ઉપયોગ કરવામાં આવ્યું १-सर्व-' एतच्च जिज्ञासुभिः काव्यप्रकाशस्य सप्तमे समुल्लासे, साहित्यदर्पणस्य च सप्तमे परिच्छेदे, रसगङ्गाधरादौ च मनोहत्याऽवलोकनीयम् ॥ १. जिज्ञासुओं को यह विषय काव्यप्रकाश के सातवें समुल्लासमें साहित्यदर्पणके सातवें परिच्छेदमें रसगंगाधर आदि ग्रन्थोमें सावधानीसे देखना चाहिए। * જિજ્ઞાસુઓએ આ વિષય “કાવ્યપ્રકાશના સાતમા સમુલ્લાસમાં, સાહિત્યદર્પણના સાતમા પરિચ્છેદમાં અને રસગંગાધર આદિ ગ્રંથમાં સાવધાનતાથી જોઈ લે. ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy