SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ ९२ उपासकदशाङ्गसूत्रे , पणानीह सनिवेश वर्णनतात्पर्येण पुंल्लिङ्गतया योज्यानीति । तत्र - ऋद्धाः = धनभवनपौरजनैः सातिशयं वृद्धिमुपगतः स्तिमितः = चाट तस्कर - दुर्वृत्त महासाहसिक डमरादिसमुत्थमभयसम्बन्धशून्यः, समृद्धः = धनधान्यादिसम्पन्नः, शिष्टानि विशेषणानि स्वोपपातिक सूत्रव्याख्यातो व्याख्येयार्थानि । प्रासादीयः प्रसादो मनःप्रसन्नता तस्मै हितः, यद्वा प्रसादश्चित्तानन्दः प्रयोजनमस्य स तथा दर्शनीयः = दर्शनाय हितो, यद्वा द्रष्टुं योग्यः, अभिरूपः = अभिमतं रूपं यस्य स मनोज्ञ इत्यर्थः, अतएव प्रतिरूपः=प्रति=विशिष्टमसाधारणमिति यावत्, रूपं यस्य सः ॥७॥ ' तत्र खलु कोल्ला के सन्निवेशे आनन्दस्य गाथापते' - रित्यन्तः पाठो निगदव्याख्यातः । ' बहि' -ति- बहुरेव बहुकः, स्वार्थे कः प्रचुर इत्यर्थः, 'मित्रे' -तिव्यवहार किया गया है पर यहाँ सन्निवेशका वर्णन है अतः पुंलिंग समझना चाहिए । धन जन भवन आदि से जो अत्यन्त वृद्धिको प्राप्त हो उसे ऋद्ध कहते हैं। चाट (कपटी), चोर दुराचारी, महासाहसिक और डमर (राजविप्लव) आदिके भयसे जो सर्वथा रहित हो उसे स्तिमित कहते हैं । जो धन धान्यसे युक्त हो उसे समृद्ध कहते हैं । शेष विशेषणोंकी व्याख्या औपपातिक सूत्रकी टीकासे जाननी चाहिए । जिससे मनको प्रसन्नता प्राप्त हो उसे प्रासादीय कहते हैं । जिसे देखने में आनन्द आता हो-जो देखने योग्य हो उसे दर्शनीय कहते हैं । जो मनोज्ञ हो उसे अभिरूप और जो एकदम असाधारणअनुपम सुन्दर हो उसे प्रतिरूप कहते हैं । तात्पर्य यह है कि कोल्लाक संनिवेश उस समय, क्या धन-जन में, क्या सदाचार में, क्या सुन्दरता में खूब ही बढ़ा-चढ़ा था ॥ ७॥ છે, પણ અહી સન્નિવેશનું વર્ણન છે તેથી નરજાતિ સમજવાની છે. ધન જન ભવન આદિથી જે અત્યંત વૃદ્ધિને પ્રાપ્ત ય તેને શ્રૃદ્ધ કહે છે. કપટી, ચેર, દુરાચારી, દુષ્ટ હિંસક મહાસાહસિક અને ડમર-ખંડ (રાવિપ્લવ) આદિના ભયથી જે સથા રહિત હોય તેને સ્લિમિત કહે છે. બાકીનાં વિશેષણેાની વ્યાખ્યા ઔષપાતિક સૂત્રની પીયૂષવણી ટીકામાંથી જાણી લેવી, જેથી મનને પ્રસન્નતા પ્રાપ્ત થાય, તેને પ્રાસાદીય કહે છે જેને જોવામાં આનંદ મળે ને જોવા યેાગ્ય હાય તેને દર્શનીય કહે છે, જે મનેાસ હોય તેને અભિરૂપ અને જે એકદમ અસાધારણુ- અનુપમ સુંદર હોય તેને પ્રતિરૂપ કહે છે. તાત્પ એ છે કે કલ્લાક સન્નિવેશ એ સમયે, धन-मनमा, सहायास्भा, सुद्दरतामा भू भागण बधेो इता. (७) ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy