SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ अगारधर्मसञ्जीवनी टीका अ० १ सू० ६ शिवानन्दावर्णनम् अविरक्ता=प्रातिकूल्यं गतेऽपि पत्यौ स्वयं सदा प्रसन्नवदना तदप्युक्तम्" डिऊलेवि य भत्तरि, किंचिवि रुट्ठा ण जा हवइ जाउ । मि भासिणी य णिचं, सा अविरतति णिद्दिट्ठा " इति ८९ एतच्छाया च 64° 1 * प्रतिकूलेऽपि च भर्त्तरि, किञ्चिदपि रुष्टा न या भवति या तु । मृदुभाषिणी च नित्यं सा अविरक्तेति निर्दिष्टा ॥ " इति । इष्टा = इन्द्रियमनःप्रमोदकर्त्री, शब्द- यावत्पञ्चविधानिति, - शब्द-रूप- गन्ध-रसस्पर्शात्मकान् पञ्चविधान् = पश्च विधाः = मकारा येषां तान, मानुष्यान् = मनुष्याणामिमे मानुष्यास्तान् मनुष्यसम्बन्धिन इति यावत् कामभोगान् = काम्यन्ते - अभिलव्यन्त इति कामाः = शब्दरूपलक्षणाः, भुज्यन्ते सेव्यन्तेऽर्थात्सुखानुभवविषयी क्रियन्त इति भोगाः, कामाश्च भोगाव कामभोगाः, यद्वा काम इच्छा तदनुकूला भोगाः कामभोगाः = यथेच्छं भोगास्तान् प्रति= प्रत्येकं प्रतिदिनं वा अनुभवन्ती = उपभुञ्जाना विहरति ॥ ६ ॥ मूलम् तस्स णं वाणिय- गामस्स बहिया उत्तरपुरत्थिमे दिसीभाए एत्थ कोल्लाए नामं सन्निवेसे होत्था | रिद्ध- त्थिमिय- जाव वह अविरक्त थी- अर्थात् पति यदि प्रतिकूल होजाय तो भी मुंह नहीं फुलाती थी- प्रसन्नमुख रहती थी। वह भी कहा है-'पडिङले विय' इत्यादि । 'पति के प्रतिकूल होजाने पर भी जो स्त्री कभी जरा भी रोष नहीं करती और सदा मधुर वाणी बोलती है वह 'अविरक्ता' कही गई हैं |२| ' शिवानन्दा अनुरक्त थी अविरक्त थी और इन्द्रिय-मन को आनन्द देने वाली थी । वह शब्द रूप गन्ध रस और स्पर्श, इन पांचों मनुष्यसंबन्धी भोगोंको भोगती हुई विचरती ( रहती थी ||६॥ તે અવરકત હતી. અર્થાત્ પતિ જો કદાચ પ્રતિકૂળ થઇ જાય તે પણ મ્હો थडावती नहि भने सहा प्रसन्नमुख रहेती हुती. ह्युं छे – 'पडिऊले वि य' त्याहि “પતિ પ્રતિકૂળ થાય તે પણ જે સ્ત્રી કદી જરા પણુ રાષ કરતી નથી અને સદા મધુર વાણી ખેાલે છે તેને વિરકતા કહે છે. અને સદા મધુર પ્રિય વાણી ખેલે છે તેને વિરકતા કહે છે.” (૨) શિવાનંદા અનુરકત હતી, અવિરત હતી અને ઈંદ્રિય-મન ને આનંદ આપનારી સ્ત્રી હતી. તે શબ્દ, રૂપ, ગંધ રસ અને સ્પર્શ, એ પાંચે. મનુષ્યન સબંધી ભેગોને ભાગવતી વિચરતા હતી. (૬) ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy