SearchBrowseAboutContactDonate
Page Preview
Page 761
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी टी० अ० १३ नन्दमणिकारभवनिरूपणम् ७४७ भृतिः धान्यादिरूपं पारिश्रमिकम् , भक्तम् ओदनादिरूपं वेतन रूप्यकादिरूपं परिश्रमिकम् , एतेषां द्वन्द्वे भृतिभक्तवेतनानि, दत्तानि भृतिमभक्तवेतनानि येभ्यस्ते तथोक्ता पुरुषाः 'तालायरकम्म' तालाचरकर्म-नटादि सम्बन्धिकं गीतवादिनादिकर्म कुर्वाणाः विहरन्ति-तिष्ठन्ति स्म । अध च-राजगृहविनिर्गतः वायुसेवनार्थ राजगृहनगराद् बहिनिम्मृतश्च बहुजनो-जनसमुदायः 'जत्थ ' यत्र चित्रसभायामागत्य तेषु पूर्वन्यस्तेषु-पूर्वस्थापितेषु आसनशयनेषु कश्चित् — संनिसनाय ' संनिषण्णः-उपविष्टः, कश्चित् — संतुयट्टो य ' संत्वगृत्तश्च शयितः, कश्चित् कारकों को यावत् भृति, भक्त एवं वेतन देकर तालचर कर्म करने वालों को भी नियुक्त कर रखा था। जो गान नृत्य कर्म करते हैं वे नट हैं । जो केवल अंग विक्षेप मात्र से ही नृत्य क्रिया प्रदर्शित करते हैं वे नृत्त हैं । धान्यादि रूप पारिश्रमिकका नाम भृति, ओदनादिरूप पारिश्रमिक का नाम भक्त एवं नगदी पैसा रूप्प आदि रूप परिश्रमिक का नाम वेतन हैं। नटादि सम्बन्धी गीतनृत्य वादित्र आदि कर्म को जो करते हैं उनका नाम तालचर है। तबले आदि बजाने वाले व्यक्ति तालाचरों में हैं । (रायागिहविणिग्गओ य जत्थ बहुजणो तेषु पुव्वन्नत्थे सु आसणसयणेसु संनिसन्नो य सतुयटो य सुणमाणो य पेच्छमाणो य साहेमाणो य सुहं सुहेणं विहरइ) राजगृह नगर से वायु सेवनघूमने के लिये निकले हुए अनेक जन उस चित्र सभा में आते उनमें कितनेक जन वहां पूर्वन्यस्त उन आसन शयनों पर बैठ जाते, और कितनेक जन सो जाते, कितनेक जन गीतवादित्रों को सुनते, कितनेक ભક્ત અને વેતન (પગાર) આપીને તેમજ બીજા પણ તાલચર કર્મ કરનારાઓની નીમણુંક કરી હતી. જેમાં ગાન-નૃત્ય કર્મ કરે છે તેઓ નટ છે. જેઓ ફક્ત અંગ વિક્ષેપ માત્રથી જ નૃત્ય કરે છે તેઓ નૃત્ત છે. મહેનતાણુના રૂપમાં ધાન્ય વગેરે આપે તે ભૂતિ, મહેનતાણાના રૂપમાં ઓદન (રાંધેલા ખા) વગેરે આપે. તે ભક્ત અને રોકડા નાણાં ચાંદી વગેરેના સિકકા મહેનતાણા બદલ આપે તેને વેતન કહે છે. નટ વગેરેની ગીત, નૃત્ય, વાજીંત્ર વગેર કર્મ १२नारायतालय छ. तपसा ( २ ) २ १॥उना२१ भासे. तासय। छे. (रायगिह विणिग्गओ य जत्थ बहूजणो तेसु पुत्वन्नत्थेसु आसणसय. णेसु सनिसन्नो य सतुयट्टो य सुणमाणा य पेच्छमाणो य साहेमाणो य सह सहेणं विहरइ) रा नगरना २५। ३२१॥ माटे नाणेसा घा भास ચિત્રસભામાં આવતા અને તેમાંથી કેટલાક માણસે તે પૂર્વે મૂકાવડાવેલા આસન શયન ઉપર બેસી જતા અને કેટલાક સૂઈ જતા, કેટલાક ગીત, શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૨
SR No.006333
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages846
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy