SearchBrowseAboutContactDonate
Page Preview
Page 760
Loading...
Download File
Download File
Page Text
________________ -- - ज्ञाताधर्मकथाङ्गसूत्रे वस्तुसमूहेन निष्पाद्यन्ते लोहकाष्ठादिभीदथादिवत् , तानि, एतानि पशुपक्ष्यादिरूपाणि ' उवदसिज्जमाणाई २' उपदृश्यमानानि २ लोकैरन्योन्यं पुनः पुनरुपदृश्यमानानि तिष्ठन्ति-सन्ति । तत्र खलु बहूनि ' आसणाणिय ' आसनानि वेत्रकाष्ठादिनिर्मितानि चतुष्कोणादिरूपाणि शयनानि-शयनयोग्यानि सार्द्धतृतीयहस्तपरिमितानि फलकादीनि, कीदृशानीत्याह-' अत्थुय' इत्यादि-' अत्थुयप च्चत्थुयाई ' आस्तृतप्रत्यास्तृतानि, आस्तृतानि मृदुलवस्त्रादिनाऽऽच्छादितानि, प्र. त्यास्तृतानि = तदुपरि पुनःपुनर्दुकूलादिनाऽऽच्छादितानि तिष्ठन्ति वर्तन्ते । पुनश्च-तत्र खलु बहवो नटाश्चगाननृत्यकर्तारः 'गट्ठा य' नृत्ताः केवलमङ्गवि. क्षेपमात्रेण नर्त्तनशीलाश्च यावत् 'दिनभइभत्तवेयणा' दत्तभृतिभक्तवेतनाः-दत्ताः मिट्टी, खरियामिट्टी से बल्ली आदि की उसमें रचना करवाई। ग्रन्थिम, वेष्टिम, पूरिम, एवं संधातिम आदि अनेक खेल भी उस में दिखलाए (तत्थणं बहूणि आसणाणि य, सयणाणि य, अत्थु य पञ्चत्थुयाइं चिट्ठति तत्थण बहवे णडाय गट्टा य, जाव दिन्नभइभत्तवेयणा तालायकम्म करेमाणा विहरंति) अनेक आसन, शयन, जो आस्तृत प्रत्यास्तृत थे वे भी उसमें रखवाये, वेत्र अथवा काष्ठ आदि से निर्मित चतुष्किकादि रूप-कुर्सी आदिरूप जो होते हैं वे आसन हैं एवं साढे तीन हाथ के जो काष्ठ फलक-तत्रता आदिरूप होते हैं कि जिन पर अच्छी तरह सोया जा सकता है वे शयन हैं। इन आसन शयनों के ऊपर मृदुल वस्त्रादि, विछा हुआ था इसलिये ये आस्तृत थे, और उन मृदुल वस्त्रा दिकों के ऊपर और भी दूसरा पलंग पोस बिछा हुआ था इस लिये वे प्रत्यस्तृत थे। नंद सेठ ने उस चित्र सभा में नटों को नत्तों को-नृत्यરચના કરાવડાવી. ગ્રંથિમ, વષ્ટિમ, પૂરિમ અને સંઘાતિમ વગેરે ઘણી જાતની २भत ५५ तेभा होशवडावी. ( तत्थण बहूणि आसणाणि य, सयणाणि, य, अत्थुय पञ्चत्थुयाइं चिट्ट ति, तत्थण बहवे णडाय णट्ठा य, जाव दिनभइभत्तवेयणा तालायकम्मं करेमाणा बिहरति ) ! सासनी, घणी पथारीया भारतत પ્રત્યાસ્તુત હતા–પણ તેમાં મુકાવડાવી. વેત્ર કે લાકડા વગેરેથી બનાવવામાં આવેલી ચેપ્લિકા વગેરે રૂપ ખુરશી રૂપ જે હોય છે તે આસન છે. અને સાડા ત્રણ હાથના જે લાકડાના તખતા વગેરે હોય છે કે જેના ઉપર સારી રીતે સૂઈ શકાય–તે શયન છે. આ આસને તેમજ શયનોની ઉપર કમળ વસ્ત્ર વગેરે પાથરેલાં હતાં. એટલા માટે જ તેઓ આસ્તૃત હતા તે કમળ વ વગેરે ઉપર એક બીજું વસ્ત્ર પાથરેલું હતું એટલા માટે એઓ પ્રત્યાસ્તૃત હતા, નંદ શેઠે તે ચિત્રસભામાં નો, વૃત્તો-નાચનારા માણસો-ભતિ, શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૨
SR No.006333
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages846
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy