SearchBrowseAboutContactDonate
Page Preview
Page 762
Loading...
Download File
Download File
Page Text
________________ ७४८ ज्ञाताधर्मकथागसूत्रे 'मुणमाणो य' शृण्वंतश्च गीतवादित्रादिकं कर्णविषयी कुर्वन् कश्चित् 'पेच्छपाणो य' प्रेक्षमाणश्च-नृत्यादिकं पश्यन् ‘साहेमाणो य ' कथयंश्च परस्परं कथां कुर्वन्श्लाघयन् वा सुखसुखेन-सुखपूर्वकं सानन्दं विहरति-क्रीडतिस्म ।। सू० ३ ॥ मूलम्-तएणं गंदे दाहिणिल्लेवणसंडे एगं महं महाणससालं करावेइ अणेगखंभसयसंनिविद्रं जाव पडिरूवं तत्थ णं बहवे पुरिसा दिन्नभइभत्तवेयणा विपुलं असणं४ उवक्खडेंति बहूणं समणमाहणअतिहि किवणवणीमगाणं परिभाएमाणा परिवेसेमाणा विहरंति, तएणं णंदे मणियारसेही पच्चथिमिल्ले वणसंडे एगंमहं तेगिच्छियसालं करावेइ,अणेगखंभसयसंनिविट्रंजाव पडिरूवं, तत्थणं बहवे वेजा य वेज्जपुत्ताय जाणुयाय जाणुयपुत्ता य कुसला य कुसलपुत्ता यदिनभइभत्तवेयणा वहणं बाहियाण य गिलाणाण य रोगियाण य दुब्बलाण य तेइच्छं करेमाणा २ विहरांति, अण्णे य एत्थ बहवे पुरिसा दिनभइभत्तवेयणा तेसिं बहणं वाहियाण य रोगियाणय गिलाणाणय दुब्बलाणय ओसहभेसज्जभत्तपाणेणं पडियारकम्मं करेमाणा२ विहरांति, तएणं णंदे उत्तरिल्ले वणसंडे एगं महं अलंकारियसभं करावेइ अणेगखभसयसंनिविद्रं जाव पडिरूवं, तत्थ णं वहवे अलंकारियपुरिसा दिनभइभत्तवेयणा वहूर्ण समणाण य माहणाणय अणाहाण य गिलाणाण य रोगियाणय दुब्बलाणय अलंकारियकम्मं करेमाणा२ विहरति । तएणं तीए गंदाए पोक्खजन नृत्यादिकों को देखते और कितनेक जन परस्पर, बैठकर बातचीत करते हुए बड़े आनंद के साथ अपना समय व्यतीत किया करते ॥सू३॥ વાજીને સાંભળતા, કેટલાક ન વગેરે જતા અને કેટલાક પાસે પાસે બેસીને ગપસપ કરતા સુખેથી પિતાને વખત પસાર કરતા હતા. | સૂત્ર ૩ ! શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૨
SR No.006333
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages846
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy