SearchBrowseAboutContactDonate
Page Preview
Page 728
Loading...
Download File
Download File
Page Text
________________ ७१४ ज्ञाताधर्मकथाङ्गस्त्रे " " इत्यर्थः एतम् = पुद्गलानां शुभाशुभरूपेण परिवर्तनलक्षणम् अर्थम् = भावं नो श्रद्धस्थस्म=मद्वाक्योपरिश्रद्धां नो कृतवन्तः, ततः तदा खलु मम अयमेतद्रूप : = वक्ष्यमाणः - आध्यात्मिकः, चिन्तितः, कल्पितः प्रार्थितः मनोगतः संकल्पः नानाविधो मानसिको विकल्पः इत्यर्थः समुदपद्यत - अहो ! खलु जितशत्रू राजा सतो यावद् भावान् नो श्रद्धाति नो प्रत्येति नो रोचयति तत् श्रेयः खलु मम जितशत्रोः राज्ञः सतां यावत् सद्भूतानां जिनमज्ञप्तानां भावानाम् अभिगमनार्थाय = अवबोधाय एतमर्थम् ' उबाइणावेत्तए ' - उपादाययितुं =ग्राहयितुं श्रेयइति पूर्वेण सम्बन्धः, एवं संप्रेक्षे-अहं पर्यालोचितवान्, संप्रेक्ष्य तदेव यावत् पानीयकि पुगलों का शुभाशुभ रूपसे परिणमन होता रहता है- नाना रूप से उनका परिवर्तन होता रहता है यह परिवर्तन होना उनका स्वाभा चिक लक्षण है परन्तु जब आपने उस भाव को श्रद्धा में परिणत नहीं किया - मेरे वचनों पर आपको विश्वास नहीं जमा तब मुझे इस प्रकार का आध्यात्मिक, चिन्तित, कल्पित, प्रार्थित, मनोगत नाना प्रकार को विचार उत्पन्न हुआ ( अहोणं जियसत्तू संते जाव भावे नो सद्दहइ, न. पत्तियाइ, रोएइ, तं से यं खलु ममं जियसन्तुम्स रण्णो संताण जाव सम्भूयाण जिणपन्नत्ताण भावाणं अभिगमणट्टयाए एयम उवाइ णावेत्तए) देखो यह कितने आश्चर्य की बात है कि जो जितशत्रु राजा सद्भूत विद्यमान यावत् जिन प्रज्ञप्त भावों को अपनी श्रद्धा का विषय भूत नही बना रहे हैं उन पर प्रतीति नहीं कर रहे हैं, उन पर अपनी रूचि नही जमा रहे हैं । इसलिये मुझे यह उचित है कि मैं जितशत्रु કર્યું" હતુ કે શુભાશુભ રૂપમાં પુદ્ગલેનું પરિણમન થતુ જ રહે છે. અનેક રૂપમાં તેઓમાં પરિવર્તન થતુ જ રહે છે. આવું પરિવર્તન તેનું એક સ્વાભાવિક લક્ષણ છે. પણ જ્યારે તમે મારી આ વાત શ્રદ્ધાપૂર્વક સાંભળી નહિ, મારા કથન ઉપર વિશ્વાસ કર્યો નહિ, ત્યારે મારા મનમાં આ જાતના આધ્યાमिश्र, चिंतित, उस्थित, आर्थित मनोगत धा वियारे। उत्पन्न थया - अहोणं जियसत्तू संते जाव भावे नो सहहह, नो पत्तियाइ, नो रोएइ, तं सेयं खलु ममं जियसत्तूस्स रण्णो संताणं जाव सम्भूयाणं जिणपन्नत्ताणं भावाणं अभिगमणट्टयाए एयमद्वं उत्राणा वेत्तए) જુએ આ કેવી આશ્ચર્યની વાત છે કે જીતશત્રુ રાજા સદ્ભૂત વિદ્યમાન યાવત્ જીનપ્રશ્નના ભાવેા ઉપર શ્રદ્ધા ધરાવતા નથી, તેમના ઉપર વિશ્વાસ મૂકતા નથી અને પેાતાની રૂચિ પણ તેમના પ્રત્યે જમાવતા નથી. એટલે મારે હવે જીતશત્રુ રાજાને સદૂભૂત વિદ્યમાન યાવત જીનપ્રભાવાના એધ આપવા શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્ર : ૦૨
SR No.006333
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages846
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy