SearchBrowseAboutContactDonate
Page Preview
Page 727
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी टी० अ० १२ खातोदकविषयेसुबुद्धिद्रष्टान्तः ७१३ अकान्तः, अप्रियः, अमनोज्ञः, अमनआमोऽस्मि येन त्वं मम ‘कल्लाकल्लिं' कल्या. कल्यि-प्रतिदिनं भोजनवेलायामिदमुदकरत्नं नोपस्थापयसि, तदेतत् खलु त्वया हे देवानुप्रिय ! उदकरत्नं कुत उपलब्धम् ? । ततः खलु सुबुद्धि र्जितशत्रुमेवमवादीत्-एतत्खलु हे स्वामिन् ! तत् यद् भवद्भिः पूर्वदृष्टः मेदोवसादिदुर्गन्धयुक्त तदेव परिखोदकंपरिखाजलं वर्तते । ततः खलु स जितशत्रुः सुबुद्धिमेवमवदत्केन कारणेन हे सुबुद्धे ! एतत्तत् परिखोदकम् ? । ततः खलु हे स्वामिन् ! यूयं तदा मम एवमाचक्षाणस्य प्रज्ञापयतः, संज्ञापयतः विज्ञापयत वारंवारं प्रतिपादयत अप्रिय, अमनोज्ञ एवं अमन आम बन रहा हूँ कि जिससे तुम प्रत. दिन मेरे लिये भोजन वेला में इस उदक रत्न को उपस्थापित नही करते हो? तो कहो हे देवानुप्रिय ! यह उदक रत्न तुमने कहां से पाया है ? (तएग सुबुद्धी जियसत्तू एवं वयासी एसणं सामी ! से फरि होदए, तएण से जियसत्तू सुबुद्धिं एवं क्यासी-केण कारणेणं सुबुद्धी! एससे फरिहोदए? तएणं सुबुद्धी जियसतूं एवं वसासीएवं-खलु सामी ! तुम्हे तया मम एवमाइक्खमाणस्स ४ एयमढें नो सद्दहह, तएण मम इमेयारूवे अज्झथिए समुप्पज्जित्था ) तब सुबुद्धि प्रधानने जितशत्रु रजा से कहा-हे स्वामिन् ! यह उदक रत्न वही परिखोदक है । जितशत्रु ने कहा यह परिखोदक किस कारण से ऐसा उदक रत्न बन गया है। सुबुद्धि अमात्य ने तब ऐसा कहा- हे स्वामिन् ! जब मैंने आपसे इस प्रकार कहा था इस प्रकार प्ररूपित किया था, इस प्रकार संज्ञापित किया था, विज्ञापित किया था- बार बार आपसे प्रतिपादित किया था અપ્રિય, અમનેઝ અને અમને આમ થઈ પડ્યો છું. કેમ કે હમેશા જમવાના વખતે મારા માટે આજના જેવું ઉદક રત્ન ( સારું પાણી ) તમે ઉપસ્થાપિત કરતા નથી–મૂકાવડાવતા નથી. ? હે દેવાનુપ્રિય ! બેલે, આવું ઉદક રતન તમેએ ક્યાંથી મેળવ્યું છે ? (तएणं सुबुद्धी जियसत्तं एवं वयासी एसणं सामी ! से फरिहोदए, तएणं से जियसत्तू सुबुद्धि एवं वयासी-केणं कारणेणं सुबुद्धी एस से फरिहोदए ? तएणं मुबुद्धी जियसत्तूं एवं वयासी-एवं खलु सामी ! तुम्हे तया मम एवमाइक्खमाणस्स ४ एयमद्वं नो सहहह, तएणं मम इमेयारूवे अज्झथिए समुपजित्था ) ત્યારે સુબુદ્ધિ પ્રધાને જીતશત્રુ રાજાને કહ્યું કે હે સ્વામી ! આ ઉદકરત્ન (સારું પાણી) તે જ ખાઈનું પાણી છે. રાજાએ અમાત્યને ફરી પૂછયું કે ખાઈનું પાણી આવું સરસ કેવી રીતે થઈ ગયું ? જવાબમાં સુબુદ્ધિ અમાત્ય કહ્યું કે હે સ્વામિન ! પહેલાં મેં તમારી સામે આ પ્રમાણે પ્રરૂપિત કર્યું હતું, આ પ્રમાણે સંજ્ઞાપિત કર્યું હતું, વિજ્ઞાપિત કર્યું હતું, વારંવાર પ્રતિપાદિત શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૨
SR No.006333
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages846
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy