SearchBrowseAboutContactDonate
Page Preview
Page 705
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी टीका अ०१२ खातोदकविषयेसुबुद्धिद्रष्टान्तः ६९१ प्पिया ! कइवयाइति वासाइं उरालाइं जाव भुंजमाणा तओ पच्छा एगयओ अंतिए मुंडे भवित्ता जाव पव्वइस्सामो, तएणं सुबुद्धी जियसत्तस्स एयमÉ पडिसुणेइ, तएणं तस्स जियमत्तस्स सुबुद्धीणा सद्धिं विपुलाई माणुस्स० पच्चणुब्भवमाणस्स दुवालसवासाइं वीइकंताई. तेणं कालेणं२ थेरागमणं तएणं जियः सत्त धम्म सोच्चा एवं जं नवरं देवाणुप्पिया ! सुबुद्धिं आमंतेमि, अहासुहं, तएणं जियसत्त जेणेव सए गिहे तेणेव उवागच्छइ उवागच्छित्ता सुबुद्धिं सदावेइ सावित्ता एवं वयासीएवं खलु देवाणुप्पिया ! मए थेराणं जाव पव्वजामि, तुमं णं किं करेसि ?, तएणं सुबुद्धी जियसतूं एवं वयासी-जाव के अन्ने आहारे वा जाव पव्वयामि, तं जइणं देवाणुप्पिया जाव पवयहि तं गच्छह णं देवाणुप्पिया ! जेहपुत्तं च कुटुंबे ठावेहि ठावित्ता सीयं दुरुहित्ताणं ममं अंतिए पाउब्भवइ, तएणं जिय. सत्त कोडुंबियपुरिसे सद्दावेइ सदावित्ता एवं वयासी--गच्छह णं तुम्भे देवाणुप्पिया ! अदीणसत्तुस्स कुमारस्स रायाभिसेयं उव. ट्ठवेह जाव अभिसिंचंति जाव पव्वइए। तएणं जियसत्त एकारस अंगाइं अहिजइ बहुणि वासाणि परियाओमासियाए सिद्धे तएणं सुबुद्धी एक्कारसअंगाई अहिज्जइ बहूणि वासाणि जाव सिद्धे । एवं खलु जंबू ! समणेणं भगवया महावीरेणं बारसमस्स णायज्झयणस्स अयमढे पण्णत्ते तिबेमि ॥ सू० ५ ॥ ॥ बारसमं नाअज्झयणं समत्तं ॥ टीका-'तएणं से' इत्यादि । ततः खलु स जितशत्रू राजा-चम्पाधिपतिः अन्यदा શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૨
SR No.006333
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages846
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy