SearchBrowseAboutContactDonate
Page Preview
Page 689
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी टी०अ० ११ जीवानामाराधकविराधकत्वनिरूपणम् ६७५ दिक् संभवा वायवः मन्दवाता महावाता वान्ति-प्रचलन्ति तदा खलु बहवे दावद्रवा वृक्षा जीर्णा झोडा शटिमूलस्कन्धाः यावत् म्लायन्त स्तिष्ठन्ति । तत्र 'अप्पेगइया' अप्येकका कतिपयाः दावद्रवा वृक्षाः पत्रिता यावत् उपशोभमानाः २ स्तिष्ठन्ति । एवमेव हे श्रमणा आयुष्मन्तः योऽस्माकं निर्ग्रन्थो वा निर्ग्रन्थी वा प्रबजितः सन् बहूनाम् अन्यतीथिकानां बहूनां गृहस्थानां प्रतिकूलवचनानि सम्यक् सहते, बहूनां श्रमणानां ४-श्रमणादीनां चतुर्विधसङ्घस्येत्यर्थः वचनानि नो सम्यक सहते एष खल्लु पुरुषो 'मए' मया देशाराधकः प्रज्ञप्तः । हे आयुष्मन्तः श्रमणाः ! यदा खलु नो 'दीविचगा' द्वैप्या: द्वीपसम्बन्धिनः नो 'सामुद्दगा' सामुद्रकाः समुद्रसम्बन्धिन ईषत्पुरोवाताः पश्चाद्वाता यावत् महावाता वान्ति तदा खलु सर्वे द्रावद्रवक्षा जीर्णाः मंत श्रमणों ! जिस समय समुद्र से उत्थित पूर्व दिशा संबन्धी वायु स्वल्प पश्चिम दिशा संबंधी वायु मन्द वायु एवं महा वायु चलती है उस समय कितनेक जीर्ण -पुराने-शीर्णदाव द्रव वृक्ष झोडा-पत्र पुष्पादि वर्जित वृक्ष तो म्लान के म्लान ही शोभा रहित ही खड़े रहते हैं और कितनेक दाव द्रव वृक्ष जो पत्र पुष्पों से युक्त होते हैं वे हरेभरे सुन्दर ही प्रतीत होते रहते हैं । इसी तरह हे आयुष्मन्त श्रमणो ! जो हमारा निर्ग्रन्थ साधु एवं साध्वी जन प्रव्रजित होता हुआ अनेक अन्यतीथिको के अनेक गृहस्थों के प्रतिकूल वचनों को तो अच्छी तरह से सहन कर लेता है परन्तु अनेक श्रमण आदिकों के चतुर्विध संघ के-वचनों को सहन नही करता है-वह मेरे द्वारा देशाराधक प्रज्ञप्त हुआ है । ( समणा उसो ! जया णं नो दीविच्चगा णो सामुद्दगा ईसिं पुरे वाया पच्छा અને હે આયુષ્મત શ્રમણ ! જ્યારે સમુદ્ર ઉપર થઈને વહેતો આ છે પૂર્વ દિશાનો પવન, મંદ પવન અને પ્રચંડ પવન ફૂંકાય છે ત્યારે કેટલાક જીર્ણ-જૂના, શીર્ણ પાંદડાં અને પુ િરહિત થયેલાં દાવદ્રવ વો પ્લાન થઈને શભાહીન થઈને જ ઊભાં રહે છે અને કેટલાક દાવદ્રવ વૃક્ષે જે પાંદડાંઓ પુષ્પવાળાં છે-લીલાંછમ અને સુંદર જ લાગે છે. આ પ્રમાણે આયુષ્મત શ્રમણ ! જે અમારા નિગ્રંથ સાધુ અને સાવજન પ્રત્રજીત થઈને ઘણા અન્યતીર્થિકોના ઘણું ગૃહના પ્રતિકૂળ વચનોને સારી રીતે સમજી લઈને સહન કરી લે છે પણ તેમાંથી શ્રમણ વગેરેના ચતુર્વિધ સંઘના વચનેને જે સહન કરતું નથી તે મારા વડે દેશારાધક તરીકે પ્રજ્ઞપ્ત થયેલ છે. (समणाउसो ! जायाणं नो दीविच्चगा णो सामुद्दगा ईसिं पुरे वाया पच्छावाया जाव महावाया वायति तयाण सव्वे दादया रुक्वा जुण्णा झोडा जाव શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૨
SR No.006333
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages846
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy