SearchBrowseAboutContactDonate
Page Preview
Page 688
Loading...
Download File
Download File
Page Text
________________ ६७४ ज्ञाताधर्मकथाङ्गसूत्रे मध्यस्थभावेन 'सहइ' सहते-मुखाद्यविकारकरणेन मर्षति, 'खमइ ' क्षमते क्रोधाभावेन, तितिक्खइ, तितिक्षते-अदीनाभावेन, 'अहियासेइ' अध्यास्ते निर्जराभावनयाऽन्तःकरणेन सहते। अध च बहूनाम् अन्यतीथिकानां बहूनां गृहस्थानाम् प्रतिकूलवचनानि नो सम्यक् सम्यगभावेन सहते यावत् नो अध्यास्ते, एष खलु एवम्भूतः पुरुषः 'मए ' मया ' देशविराहए ' देशविराधकः प्रज्ञप्तः । पुनश्च हे श्रमणा:-आयुष्मन्तः ! यदा खलु — सामुद्दगा' सामुद्रका:समुद्रसम्बन्धिनः ईषत्पुरोचाताः स्वल्पपूर्वदिग्वायवः ‘पच्छावाया' पश्चाद्वाताः पश्चिमसे सहन करता है उन वचनों को सुनकर जिनके मुख आदि में कोई विकार नही झलकता है क्रोध नहीं उत्पन्न होता है, अदीन भावसे जो उन्हें सहन करता है, निर्जरा की भावना से जो उन्हें अपने अन्तः करण से सहलेता है-तथा कुतीर्थिकों के गृहस्थों के प्रतिकूल वचनों को जो सहन नहीं करता है-यावत् उन्हें अध्यासित नहीं करता है ऐसा व्यक्ति मैंने देश विराधक प्रज्ञप्त किया है। (समणाउमो ! जयाण सामुद्दगा ईसिं पुरेवाया पच्छावाया मंदावाया महावाया वायंति तयाणं बहवे दावद्दवा रुक्खा जुण्णा झोडा जाव मिलापमाणा २ चिटुंति, अप्पें गइया दावदवा रुक्खा पत्तिया पुफिया जाव उवसोभेमाणा २ चिटुंति एवामेव समणाउसो जो अम्हं निग्गंथो वा निग्गंथी वा पन्वइए समाणे बहूणं अण्णउस्थियाणं बहूणं गिहत्थाणं सम्मं सहइ बहूणं समणाणं ४ नो सम्मं सहइ एसणं मए पुरिसे देसाराहए पण्णत्ते ) पुनश्च-हे आयु. ભાવથી સહન કરે છે, તે વચનોને સાંભળીને જેના મે વગેરે અંગે ઉપર કોઈ પણ વિકાર સરએ થતું નથી, ક્રોધ ઉત્પન્ન થતું નથી, અદીન ભાવથી જે તેને ખમતે રહે છે–સહન કરતે રહે છે, નિર્જરાની ભાવનાથી જે તેઓને પિતાના અંતરથી સહન કરી લે છે, તેમજ કુતીર્થિ કોના ગૃહસ્થને પ્રતિકૂળ વચનેને જે સહન કરી શકતું નથી યાવત તેઓને અધ્યાસિત કરતો નથી એવા માણસને મેં દેશ-વિરાધક તરીકે પ્રજ્ઞપ્ત કર્યો છે (समणाउसो! जयाणं सामुद्दगा ईसिं पुरे वाया पच्छावाया मंदावाया महावाया वायंति तयाणं बहवे दावदवा रूक्खा जुष्णा झोडा जाव मिलायमाणा २ चिति, अप्पेगइया दावदवा रुक्खा पत्तिया पुफिया जाव उवसोभेमाणार चिट्ठति एवामेव समणाउसो जो अम्हं निग्गंथो वा निग्गंथी वा पव्वइए समाणे बहूणं अण्णउत्थियाणं बहूगं गिहत्थाणं सम्म सहइ बहूगं समणाणं ४ नो सम्म सहइ एसणं मए पुरिसे देसाराहए पण्णत्ते) શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૨
SR No.006333
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages846
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy