SearchBrowseAboutContactDonate
Page Preview
Page 687
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी टी०अ० ११ जीवानामाराधकविराधकत्वनिरूपणम् ६७३ इत्यर्थः दावद्रवा वृक्षा ' जुन्ना ' जीर्णाः-चिरकालीनाः ‘झोडा ' झोड:-शटनं, तद् योगाद् वृक्षा अपि झोडाः शटितमूलस्कन्धा इत्यर्थः, परिसडियपंडुपत्तपुप्फफला' परिशटितपाण्डु पत्रपुष्यफला:-परिशटितानि-शीर्णानि-अतएव पाण्डूनि= ईषत्पीतानि पत्राणि पुष्पाणि फलानि च येषां ते तथोक्ताः, 'सुकारुकवओविव निलायमाणा ' शुष्कक्षा इव म्लायन्तः २=शोभारहितास्तिष्ठन्ति । भगवानाह'एवामेव ' एवमेव अनेनैव प्रकारेण 'समणाउसो' हे श्रमणा आयुष्मन्तः ! योऽस्माकं निग्रन्थो वा निर्ग्रन्थी वा यावत्मत्रजितः सन् बहूनां श्रमणानां बहीनां श्रमणीनां बहूनांश्रवकाणां बहीनां श्राविकानां कर्कशकठोर वचनाद्युपसर्गान् ‘सम्म' सम्यक पश्चिम दिशा संबन्धी मंद सुगंध शीतल समीर चलने लगता तो उस समय जो पत्र पुष्प आदि से युक्त हुए दावद्रव वृक्ष थे वे ज्यों के त्यों अधिक शोभा संपन्न बने रहकर हरे भरे ही दिखलाई देते रहते। परन्तु उनमें जो दाव द्रव वृक्ष जीर्ण थे पुराने थे, शीण-सडे हुए थे जिनका मूल और स्कंध दोंनो खोखले हो गये थे और जिनके पीला सफेद होकर पत्र पुष्प एवं फल परिशटित हो झड़-चुके थे वे शुष्क वृक्षो के समान म्लान-शोभा रहित ही बने रहते ( एवामेव समणा उसो ! जो अम्मं निग्गंधो वा निग्गंधी वा पव्वाइए समाणे बहूण अण्णउत्थियाण बडूण गिहत्थाणं सम्मं सहइ बहूण-समणाण ४ नो सम्म सहइ एसण मए पुरिसे देसाराहए पन्नत्ते ) इसी तरह हे आयुष्मन्त श्रमणों ! जो हमारा निर्ग्रन्थ साधु जन अथवा साध्वी जन दीक्षित होता हुआ अनेक श्रमण जनों के अनेक श्रमणियों के, श्रावको के और श्रा विकाओं के कर्कश, कठोर ववचनादि रूप उपसर्गों को मध्यस्थ भाव થયેલાં દાવદ્રવ વૃક્ષે જે સ્થિતિમાં જ સવિશેષ શોભા યુક્ત થઈને લીલાંછમ દેખાતાં હતાં. પણ તેમાં જે દાવદ્રવ વૃક્ષો જીર્ણ હતાં-જૂનાં હતાં-શીર્ણ – સડી ગયેલાં હતા, જેના મૂળ અને થડને ભાગ લે થઈ ગયે હતો અને જેઓને પીળા અને સફેદ થઈને પાંદડાઓ, પુષ્પ અને ફળે પરિશટિત થઈને ખરી પડ્યાં હતાં. તે તે સુકાઈ ગયેલા વૃક્ષોની જેમ પ્લાન-શોભા રહિત थन म तi. (एवामेव समणाउमो ! जो अम्हं निग्गंथो वा निग्गंथी वा पन्याइए समाणे बहूणं अण्णउत्थियाणं बहूणं गिहत्थाणं सम्म सहइ बहूणं समणाणं ४ वो सम्म सहइ एसणं मए पुरिसे देसाराहए पन्नत्ते ) આ પ્રમાણે જ છે આયુષ્મત શ્રમણ ! જે અમારા નિગ્રંથ સાધુજન અથવા સાધ્વીજન દીક્ષિત થઈને ઘણા શ્રમણો અને ઘણી શ્રમણીઓ, ઘણા શ્રાવકે અને ઘણું શ્રાવિકા એના કર્કશ, કઠેર વચને વગેરે ઉપસર્ગોને મધ્યસ્થ શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૨
SR No.006333
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages846
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy