SearchBrowseAboutContactDonate
Page Preview
Page 673
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी टी० अ० १० जीवानां वृद्धिहानिनिरूपणम् ६५९ टीका--यदि खलु भदन्त ! श्रमणेन भगवता महावीरेण नवमस्य ज्ञाताध्ययनस्यायम्=पूर्वोक्तप्रकारः अर्थः-भावः प्रज्ञप्तः कथितः, स मया श्रुतः, किन्तु दशमस्य ज्ञाताध्ययनस्य कोऽर्थः को भावः ? प्रज्ञप्तः ? । सुधर्मास्वामी प्राह-एवं खलु हे जम्बूः ! तस्मिन् काले तस्मिन् समये राजगृहे नगरे ' सामी' स्वामी श्रीमहावीरस्वामी 'समोसढे' समवमृतः समागतः, तदा गौतमस्वामी एवमवादोत्कथं खलु-केन प्रकारेण हे भदन्त ! जोवाः 'वड्रेति वा' बर्द्धन्ते वृद्धिमाप्नु. वन्ति वा, ' हायति या' हीयन्ते-हानि प्रप्नुवन्ति वा ? जीवा द्रव्यतोऽनन्तत्वेन, प्रदेशतश्चापि प्रत्येकमसङ्ख्यात प्रदेशत्वेनावस्थितपरिमाणत्वाद् वृद्धिहानी प्राप्तुं नाईन्ति, किन्तु क्षान्त्यादिगुणानां वृद्धया वर्द्धन्ते, हान्या तु हीयन्त इति । 'जइणं भंते ! समणेणं' इत्यादि। टीकार्थ-( जइणं भंते) यदि हे भदंत ! (समणेणं० णवमस्स णायज्झयणस्स अयमढे) श्रमण भगवान महावीर ने नवम ज्ञाताध्ययन का पूर्वोक्त रूप से यह अर्थ प्ररूपित किया है तो ( दसमस्स के अटे) ? दशवें ज्ञाताध्ययन का उन्हों ने क्या भाव अर्थ कहा है ? इस प्रकार जंबू स्वामी के प्रश्न को सुनकर श्री सुधर्मास्वामी उन्हें समझाने के अभिप्राय से कहते हैं कि ( एवं खलु जबू! ) हे जंबू सुनों तुम्हारे प्रश्न का उत्तर इस प्रकार है-( तेणं कालेणं तेणं समएणं रायगिहे नयरे सामी समोसढे-गोयमसामी एवं वयासी ) उस काल में और उस समय में राजगृह नाम के नगर में श्री भगवान महावीर स्वामी पधारे उस समय गौतम स्वामी ने उन से ऐसा पूछा ( कहण्ण भंते ! जीवा वडुंति, वा हायंति वा ? गो० से जहा नामए बहुलपक्खस्स पाडिवया " जइणं भंते ! समणेणं " इत्यादि । टी10-(जइणं भंते !) ने महन्त ! (समणेणं० णवमस्स णायज्झयणस्स अयमढे) अभए भगवान महावीरे नभा ज्ञाताध्ययनन। पूर्वात ३पे मथ नि३पित यो छ त। ( दसमस्स के अढे १ ) ६शमा ज्ञाताध्ययननेतेमाये । ભાવ અર્થ નિરૂપિત કર્યો છે. આ પ્રમાણે જંબૂ સ્વામીના પ્રશ્નને સાંભળીને શ્રી સુધર્માસ્વામી તેમને બધી વાતની સ્પષ્ટતા કરવાના હેતુથી કહે છે કે (एवं खलु ज बू ! ) 3 ४ भू समजे तमा प्रश्न ४ मा प्रमाणे छ । (तेणं कालेणं तेणं समएणं रायगिहे नयरे सामी समोसढे गीयमसामी एवं वयासी) તે કાળે અને તે સમયે રાજગૃહ નામે નગરમાં શ્રી ભગવાન મહાવીર સ્વામીની પધરામણી થઈ. તે સમયે ગૌતમ સ્વામીએ તેમને પ્રશ્ન કર્યો કે – ( कहण्णं भंते ! जीवा वहृति, वा हायंतिवा ? गो० से जहानामए बहुल શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૨
SR No.006333
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages846
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy