SearchBrowseAboutContactDonate
Page Preview
Page 647
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी टी0अ0 ९ माकन्दिदारकचरितनिरूपणम् ६३३ हिण्डितानिच उद्यानादिषु नमणानि 'मोहियाणिय' मोहितानि च-मोहनानि कामरागजनकहावभावादीनि कृतानि 'ताहे ' तदा-तादृशे समये एतादृश सुखानुभवावस्थायां खलु युवां सर्वाणि-मया साई हसितादीनि 'अणेगमाणा' अगणयन्तौ अनाद्रियमाणौ ' ममं 'मां निराधारां'विप्पजहाय' विप्रहाय परित्यज्य शैलकेन सार्द्ध लवणसमुद्रं मध्यमध्येन व्यतिव्रजथः गच्छथः । ततः खलु पुनः सा रत्नद्वीपदेवता जिनरक्षितस्य लघुभ्रातुः 'मणं' मना=अन्तः करगम् 'ओहिणा' अवधिना अवधिज्ञानेन ' आभोएह ' आभोगयति पश्यति आभोगयित्वा दृष्ट्वाएवमवदत्-नित्यमपि च-पूर्वमपि सदैव च अहं जिनपालितस्य-तवज्येष्ठभ्रातुः अनिष्टा, अक्रान्ता, अप्रिया अमनोज्ञा, अमनोमा=मनः प्रतिकूलाऽभवम् , नित्यं च मम जिनपालित:-अनिष्टः, अक्रान्तः, अप्रियः, अमनोज्ञः, अमनोऽमा मन:खेदजनक आसीत् । नित्यमपि च खलु अहं निनरक्षितस्य तव इष्टा यावद् मनो. ऽमा, नित्यमपि च खलु मम जिनरक्षितस्त्वम् इष्टो यावद् मनोऽमः, यदि खलु यथा मां जिनपालितो रुदती, क्रन्दन्तीं शोकं कुर्वाणां, तिप्पमाणीं' तेपमानाम् लीलाएँ की हैं, जलावगाहनादि रूप नाना प्रकार की चेष्टाएँ की हैं, उद्यान आदिकों में साथ २ भ्रमण किया है, तथा काम राग जनक हाव भाव आदि क्रियाएँ की हैं तो फिर क्यों अब उन सब हसितादि चेष्टाओं की उपेक्षा करके तुम दोनों मुझे निराधार छोड़कर शैलक के साथ लवण समुद्र के बीच से होकर चले जा रहे हो । इस प्रकार कह कर उस रयणा देवी ने जिन रक्षित के अन्तः करण को अपने अवधि ज्ञान के द्वारा देखा-देख कर वह फिर इस तरह कहने लगी-(पिच्चंपि य गं अहं जिणपालियस्त अणिडा ५, णिच्चं मम जिणपालिए अणिडे-निच्चंपि य गं अहं जिणरविवयस्स इट्ठा, निच्चपि णं अह जिणरक्खिए इडे ५, जइणं ममं जिणपालिए रोयमाणी, कंदहाणी, सोयमाणी तिप्पमाणी विल. वमाणी णावपक्खइ, किण्ण तुम जिणरक्खिया ! ममं रोयमाणि जाव વગેરે રૂપ લીલાઓ કરી છે, જલાવગાહન વગેરેની ઘણી જાતની ચેષ્ટાઓ કરી છે, સાથે સાથે ઉદ્યાન વગેરેમાં ફર્યા છે તેમજ કામરાગજનક હાવભાવ વગેરેની ક્રિયાઓ કરી છે ત્યારે હવે શું કામ તે બધી હસિતાદિ ચેષ્ટાઓની ઉપેક્ષા કરીને મને એકલી નિરાધાર બનાવીને શૈલક યક્ષની સાથે લવણસમુદ્રની વચ્ચે થઈને જઈ રહ્યા છે. આ પ્રમાણે કહીને તે રયણા દેવીએ નરક્ષિતના મનને પિતાના અવધિજ્ઞાન વડે જોયું અને જોઈને તે ફરી કહેવા લાગી કે ( णिच्चपि य णं अहं जिणपालियम्स अणिट्ठा ५ णिच्चं मम जिगपालिए अणिढे निच्चंपि य गं अहं जिणरक्खियस्स इट्टा निचं पि य णं मम जिणरक्खिए શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૨
SR No.006333
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages846
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy