SearchBrowseAboutContactDonate
Page Preview
Page 646
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्मकथाङ्गसूत्रे तदा मधुरैः । सिंगारेहिय ' शृङ्गारैः कामरागोत्पादकैः ‘कलुणेहिय' करुणैः करुणरसजनकेश्वोपसर्गः ' उपसग्गेउं । उपसर्गयितुम् = उत्पातयितुं प्रवृत्ता चास्यासीत् - हभो देवानुप्रियौ माकन्दिकदारको ! यदि खलु युवाभ्यां मया सार्दै — हसियागिय ' हसितानी च ' रमिवाणिय ' रतानि-रमणानि अक्षादिभितादिखेलनानि, 'ललियाणिय' ललितानि च-ईप्सितानि लीलया भोजनादिरूपाणि 'कीलियाणिय' क्रीडितानि-जलावगाहनादिरूपक्रीडनानि 'हिंडियाणिय' रिणामित्तए वा लोभित्तए वा ताहे महुरेहि सिंगारेहिं, कलुणेहि य उवसग्गेहिं य उचसग्गेउं पचत्ता यावि होत्था ) इस तरह जब वह रयणा देवी उन माकंदी दारकों को प्रतिकूल अनेक उपसर्गों द्वारा चलायमान करने के लिये क्षुभित करने के लिये समर्थ नहीं हो सकी तब उसने काम रागोत्पादक, तथा करुणारस जनक उत्पातों द्वारा उपद्रव करना प्रारंभ कर दिया। (हं भो मागंदियदारगा ! जइणं तुम्भे हिं देवाणुप्पिया ! मए सद्धिं हसियाणि य रमियाणि य ललियाणि य कीलियाणि य, हिंडियाणि य, मोहयाणि य ताहे णं तुम्भे सव्वाति अगणेमाणा ममं विप्पजहाय सेलएणं सद्धिं लवणसमुदं मज्झं मज्झे णं वीइवयह तएणं सा रयणदीवदेवया जिगरक्खियस्स मनं ओहिणा आभोएइ, आभोएत्ता एवं वयासी ) वह कहने लगी अरे ओ देवानुप्रिय! माकंदी दारकों। यदि तुम दोनों ने मेरे साथ हँसी मजाक किया है, काम सुखों को भोगा है, अथवा अक्षादिकों द्वारा द्यूतादि क्रीडायेंकी है, साथ २ बैठकर इच्छानुसार विविध प्रकार की भोजनादि करने रूप ताहे महुरेहिं सिंगारेहिं कलुणेहि य उवसग्गेहि य उवसग्गेउं पवत्ता यावि होत्था) રયણ દેવી માર્કદી દારકોને આ જાતના ઘણા પ્રતિકૂળ ઉપસર્ગોથી વિચલિત કરવામાં કે સુભિત કરવામાં સમર્થ થઈ શકી નહી ત્યારે તેણે કામરાગ ત્પાદક તેમજ કરુણરસ જનક ઉત્પાત વડે ઉપદ્ર શરૂ કર્યા. (हं भो मागंदियदारगा! जइणं तुम्भे हिं देवाणुप्पिया! मए सद्धि हसियाणिय रमियाणिय ललियाणी य कीलियाणि य हिंडियाणि य मोहयाणि य ताहे णं तुम्भे सव्वाति अगणेमाणा ममं विप्पनहाय सेलएणं सद्धिं लवणसमुदं मझमझेणं वीइवयह तएणं सा रयणदीवदेवया जिणराक्खेयस्स ममं ओहिणा अभोएइ, आभोइत्ता एवं वयासी) તે કહેવા લાગી કે હે દેવાનુપ્રિયે ! માર્કદી દારકે ! જે તમે બંને મારી સાથે હસી મજાક કરી છે, કામ સુખ ભોગવ્યા છે, અક્ષાદિકે વડે જુગાર વગેરે ક્રીડાએ કરી છે, સાથે સાથે બેસીને મનગમતી અનેક જાતના આહાર શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૨
SR No.006333
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages846
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy