SearchBrowseAboutContactDonate
Page Preview
Page 635
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी टी0अ0 ९ माकन्दिदारकचरितनिरूपणम् ६२१ येथे तदादरं करिष्यथः, वा अथवा परियाणहवा' परिजानीथा स्वीकरिष्यथः वा, अथवा 'अवयक्खह वा' पश्यथः= अवलोकयिष्यथः 'तो' तदा 'भे' युवामहं 'पिट्ठाओ' पृष्ठात् मम पृष्ठभागात् 'विहुणामि' विधुनामि पातयिष्यामि । अथ खलु यदि युवां रत्नद्वीपदेवताया एतमर्थ नो आद्रियेथे, नो परिजानीथः, 'नो अवयक्खह' तां प्रति नो पश्यतः, तदुपसर्ग सहिष्येथे इत्यर्थः 'तो' तदा 'भे' युवां रत्नद्वीपदेवताहस्तात् ' साहत्थिं ' स्वहस्तेन ‘णित्थारेमि' निस्तारयामि-पारं नेष्यामि । ततः खलु तौ माकन्किदारको शैलकं यक्षमेवमवादिष्टाम्यं कञ्चन खलु हे देवानुप्रिय ! त्वमाराध्यत्वेन वदिष्यति, यत्खलु 'युवयोरयमाराध्यः' इति तस्य खलु-तस्यैव उपपातनिर्देशे-सेवावचनाज्ञायां 'चिहिस्सामो' स्थास्यावः किंपुनर्भवतः ! भवदाज्ञानुसारेणैव वतिष्यावहे इत्यर्थः । ततः खलु स शैलको यक्षः 'उत्तरपुरस्थिमं ' उत्तरपौरस्त्यम् ईशानकोणसम्बन्धिनं दिसीभार्ग' दिग्भागम् ' अवक्कमइ ' अपक्रामति गच्छति अपक्रम्य वैक्रियसमुदघातेन समवहन्ति, समवहत्य=क्रियसमुद्घातं कृत्वा सङ्ख्येयानि योजनानि यावत् सङ्ख्येय. देखोगे-अर्थात् उन वचनों का आदर करोगे-उन्हें स्वीकार करोगे, उन पर ध्यान दोगे, तो मैं अपने पृष्ठ भागसे तुम लोगको उतार दूगा-नीचे पटक दंगा-और यदि तुम लोग उस रयणादेवी के इस उपसर्ग रूप अर्थ का आदर नहीं करोगे,उन्हें स्वीकृत नहीं करोगे,उसकी तरफ नहीं देखोगे -उसके द्वारा कृत उपसर्गको सहन कर लोगे मैं तुम लोगोंको रयणादेवी के हाथ से देखते २ छुडा दंगा। (तएणं ते मागंदियदारया सेलगं जक्खं एवंवयासी-जण्णं देवाणुप्पिया ! बइस्सइ तस्सणं उववायवयणणिदेसे चिहिस्सामो, तएणं से सेलए जक्खे उत्तरपुरस्थिमं दिसीभागं अवकमइ, अवक्कमित्ता वेउब्वियसमुग्धाएणं समोहणइ २ संखेजाई जोयઅને તેના ઉપર વિચાર કરશે તે હું પિતાની પીઠ ઉપરથી તમને ઉતારી પાડીશ અને નીચે ફેંકી દઈશ. અને જો તમે બંને રાયણ દેવીના ઉપસર્ગ ૩૫ તે વચનનો આદર કરશે નહિ, સ્વીકારશે નહિ, તેની તરફ જોશે નહિ, તે જે કંઈ પણ ઉપસર્ગ–ઉત્પાત-કરે તે તમે ખમી લેશો તો હું તમને રણ દેવીના હાથમાંથી જોતજોતામાં મુક્ત કરાવી દઈશ. (तएणं ते मागंदियदारया सेलगं जक्ख एवं वयासी जण्ण देवाणुप्पिया ! वइस्सइ तस्सणं उववायवयगणिदेसे चिहिस्सामो, तएणं से सेलए जक्खे उत्तर पुरस्थियं दिसीमाणं अवक्कमइ अवक्कमित्ता वेचियसमुग्याएणं समोहणतिर શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૨
SR No.006333
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages846
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy