SearchBrowseAboutContactDonate
Page Preview
Page 634
Loading...
Download File
Download File
Page Text
________________ ६२० ज्ञाताधर्मकथाङ्गसूत्रे बनतोः गच्छतो सतोः सा रत्नद्वीपदेवता पापा=पापिष्टा चण्डा-कोपशीला, रुद्रा-क्रूरा क्षुद्रा-तुच्छस्वभावा साहसिका अविचारितकारिणी बहुभिः 'खरएहिय' खरकैः कठोरैः, 'मउएहिय ' मृदुकैः-मुक्कोमलैः, ' अणुलोमेहिय' अनुलोमैः= मनोऽनुकूलैः, ' पडिलोमेहिव' प्रतिलोमैः=मनः प्रतिकूलभूतैश्च 'सिंगारेहिय' श्रृङ्गारैः कामरागजनकैः ‘कलुणेहिय' करुणैः करणाजनकैश्च 'उवसग्गेहिय ' उपसगैः-उपसर्गजनकवचनैः ' उवसगं ' उपर्गम् उत्पातं 'करेहिइ ' करिष्यति, तद् यदि खलु युवां हे देवानुप्रियौ ! रत्नद्वोपदेवताया एतमर्थम् ‘आढाहवा' आदिपावा चंडा रुदा खुद्दा साहसिया, बहूहिं खरएहिं य मउएहिं य अणु. लोमेहि य पडिलोमेहि य सिंगारेहि य कलुणेहिं य उवसग्गेहिं य उवसरगं करेहिइ ) हे देवानुप्रियो ! तुम लोग मेरे साथ लवण समुद्र में बीचों बीच के मार्ग से होकर चलो-उस समय वह पापिष्ठ, कोपशील, क्रूर, क्षुद्र एवं अविचारित कारिणी रयणा देवी तुम्हारे ऊपर अनेक कठोर, सुकोमल, मनोऽनुकूल, मनः प्रतिकूल कामराग जनक एवं करुणोत्पादक ऐसे उपसर्ग वचनों द्वारा उवसर्ग-उत्पात-करेगी। (तं जइणं तुम्भे देवाणुप्पिया ! रयणादीव देवयाए एयमढे आढाह वा परियाणह वा अवयक्खह वा तो भे अहं पिट्ठातो विहुणामि अहणं तुम्भे रयण दीव देवयाए एयमटुं णो आढाह णो परियाणह णो अवयक्खह तो भे रयण दीव देवया हत्थाओ-साहत्यि णित्थरेमि ) सो यदि हे देवानुप्रियो ! तुम लोग रयणा देवी के इस उपसर्ग रूप अर्थ को आदर को दृष्टि से णं सा रयणदीवदेवया पावा चंडा रुदा खुद्दा साहसिया, बहूहिं खरएहिं य मउएहिं य अणुलोहि य पडिलोमे हि य सिंगारेहि य कलुणेहि य उवसग्गेहि य उवसगं करेहिइ) હે દેવાનુપ્રિયે ! મારી સાથે લવણું સમુદ્રની વચ્ચેના માર્ગમાં થઈને તમે ચાલશે તે વખતે તે પાપિષ્ટ, કેપશીલ, કૂર, ક્ષુદ્ર અને અવિચારિતકારિણું રયણદેવી ઘણું કઠોર, સુકોમળ, મનગમતા, મનને પ્રતિકૂલ, કામરાગને ઉત્પન્ન કરનારા અને કરુણત્પાદક ઉપસર્ગ વચનો વડે ઉપસર્ગ–ઉત્પાત કરશે. (तं जाणं तुन्भे देवाणुप्पिया! रयणदीवदेवयाए एयम8 आढाहवा परियाणहवा अवयक्खहवा तो भे अहं पिट्ठातो विहणामि अहणं तुब्भे रयणदीव देवयाए एयम8 णो आढाह णो परियाणाह णो अवयक्खह तो भे रयणदीवदेवया हत्थाओ साहत्थि णित्थरेमि) જે હે દેવાનુપ્રિયે ! તમે લેકે રયણે દેવીના આ ઉપસર્ગ રૂપ અને સન્માનની દૃષ્ટિએ જોશે એટલે કે તેના વચનેને તમે સત્કારશે, સ્વીકારશે શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૨
SR No.006333
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages846
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy