SearchBrowseAboutContactDonate
Page Preview
Page 625
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी टी०अ० ९ माकन्दिदार कचरितनिरूपणम् ६११ मेवमादिष्टाम् एतत्खलु हे देवानुप्रिय ! कस्याघातनं = वधस्थानम् ? त्वं च खलु कोsपि कुतो वा कस्मात्स्थानात् इह हव्यमागतः समागतः ? केन वा इमामेतपामापत्ति प्रापितः । ततः खलु स शूलाचित्तकः = शूलारोपितः पुरुषो माकन्दिक दारकामवदत् - एवं खलु हे देवानुभियौ रत्नद्वीपदेवताया आघातनं-रश्नद्वीप देवतया स्थापितं वधस्थानम् - अहं खलु हे देवानुमियों ! जम्बूद्वीपात्-जम्बूद्वीपा भिधानाद् द्वीपाद् भारताद् वर्षाद्-भरत क्षेत्रात् काकन्दीनगर्या ' आसवाणियए ' अश्ववाणिजकः =अश्वव्यापारी विपुलं 'पणियभांडं' पणितभाण्ड = विक्रेय वस्तुजातम्, आदाय = गृहीत्वा पोतवहनेन लवणसमुद्रम् 'ओवाए' अवयातः अवगाप्रकार कहा - ( एस णं देवाणुप्पिया ! कस्साघयणे तुमं च णं केकओवा इहं हव्वमागए केण वा इमेयारूवं आवति पाविए ? तएण से सुलाइए पुरिसे मादियदारए एवंवासी-एसणं देवाणुपिया ! रयणद्दीव देवयाए आघ अणं देवापिया ! जंबूद्दोवाओ दीवाओ भारहाओ वासाओ कागंदीए आसवाणियाए विपुलं पणिय भंडमायाए पोहवहणेणं लवणसमुद्द ओवार) हे देवानुप्रिय ! 'कस्साधयणे' यह शली स्थान किसका हैं। तुम कौन हो ? यहां कहां से आये हो ? और किसने तुम्हें इस आपत्ति में डाला है । उन की इस बात को सुनकर उस शूलारोपित पुरुष ने उन दोनों माकंदी - दारकों से इस प्रकार कहा - हे देवानुप्रियों ! यह शूली स्थान रयणादेवीका है, में हे देवानुप्रियो । जंबूद्वीप नाम के द्वीपमें वर्तमान भरत क्षेत्रस्थ काकंदी नाम की नगरी का निवासी अश्ववणिक घोड़ों का व्यापारी हूँ | मैं वहां से विक्रेध्यवस्तु समूह को लेकर नौकाद्वारा इस 1 ( तणं देवाणुप्पिया । कस्साघयणे तुमं च णं के कओवा इहं हन्त्रमागए केणवा इमेयारूवं आवति पाविए ? तरणं से सुलाइए पुरिसे मार्गदियदारए एवं वयासी- एसणं देवाणुपिया ! रयणद्दीवदेवयाए आघयणे अहरणं देवाणु• पिया ! जंबू दीवाओ दीवा - ओ भारहाओ वासाओ कागंदीए आसवाणियाए विपुलं पाणिय भंडमायाए पोयवहणेणं लवणसमुद्दे ओयाए ) હે દેવાનુપ્રિય ! આ શૂળી સ્થાન કેવું છે? તમે કેણુ છે ? અહીં તમે કયાંથી આવ્યા છે ? અને કેણે તમારી આવી હાલત કરી છે ? તેએની વાત સાંભળીને શૂળી ઉપર લટકતા માશુસે માક દીદારકાને આ પ્રમાણે કહ્યું કે હે દેવાનુપ્રિયા ! આ શૂળી-સ્થાન રયણા દેવીનું છે. હે દેવાનુપ્રિયે ! હું જ ભૂદ્વીપ નામના દ્વીપમાં વિદ્યમાન ભરતક્ષેત્રને કાક દા નામની નગરીના રહીશ છું. હું અશ્ર્વ વણિક-ઘેાડાના વેપારી-છું. ત્યાંથી હું વેચાણુની વસ્તુઓ સાથે લઈને नाववडे या विवाणु समुद्रमां यात्रा हरतो भाग्यो तो. ( तपणं अई पोय શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્ર : ૦૨
SR No.006333
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages846
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy