SearchBrowseAboutContactDonate
Page Preview
Page 626
Loading...
Download File
Download File
Page Text
________________ - - - ज्ञाताधर्मकथाङ्गसूत्रे हितवान् । ततः खलु अहं 'पोत्तवहणविवत्तीए' पोतबहनविपत्तौ, नौकायां भग्नायां सत्यां 'निब्बुड्डभंडसारे' निब्रुडितभाण्डसारः जलनिमग्नवस्तुपारः, एकं फलकखण्डमासादयामि । ततः खल्वहं ' उन्बुन्झमाणे २ उद्बुध्यमानः २ उतरन् २ रत्नद्वीपान्ते रत्नद्वीपसमीपे खलु 'संवूढे ' संव्यूढ =तीरं प्राप्तः । ततः खलु सा रत्नद्वीपदेवता माम् 'ओहिणा' अवधिना=अवधिज्ञानेन पश्यति, दृष्ट्वा मां गृहति, गृहीत्वा मया साई विपुलान् भोगभोगान्-शब्दादिविषयान् ' भुनमाणी' भुनाना 'विहरइ ' विहरति आस्तेस्म । ततः खलु सा रत्नद्वीपदेवता, अन्यदा कदाचित् 'अहालहुसगंसि' यथालघुस्वके यथाप्रकारके लघुस्वरूपे स्तोकमात्रोऽपराधे परिकुपि. लवणसमुद्र में उत्तरा (तएणं अहं पोयवहणविवत्तीए) भाग्यवशात् मेरी नौका इस समुद्र में टकरा जाने से डूबगई । (निब्बुड्डभंडसारे एगं कलगखंडं आसाएमि) इस तरह जिसका समस्त वस्तुसार जलनिमग्नहो चुका है ऐसे मुझे वहीं पर एक काष्ठफलक प्राप्त हो गया । (तएणं अहं ज्बुज्झमाणे२ रयणदीवं तेणं संवुडे) उसकी सहायतासे तैरताहुआमैं इस रत्नदीपके पास आपहुँचा। (तएणं सारयणदीवदेवया ममोहिणा पासइ) इतने में उस रत्नदीपदेवी ने मुझे अपने अवधिज्ञान से देख लिया(पासित्ता ममं गेण्हइ, गेण्हित्ता मए सद्धिं विपुलाइं भोगभोगाई भुंज माणी विहरइ तएणंसारयणदीवदेवया अण्णया कयाइं अहालहुसगंसि अवराहसि परिकुविया समाणी ममं एयारूवं आवत्ति पावेइ तं न णज्जइणं देवाणुप्पिया ! तुम्हंपि इमेसि सरीर गाणं का मण्णे आवत्ती भविस्सइ ?) देखकर उसने मुझे अपने पास रख लिया। रखकर मेरे साथ उसने मन चाहे खूब कामभोगोंको भोगा। किसी एक वहणं विवत्तोए ) दुर्भाग्यथी भारी ना २मा समुद्रमा मथ४२ श्री ७. (निब्बुडभंडसारे एगं फलग-खंडं आसाएमि ) २ रीते यानी सधी વસ્તુઓ જ્યારે પાણીમાં ડૂબી ગઈ ત્યારે પાણીમાં જ એક લાકડું મને મળી गयुं ( तएणं अहं उबुज्झमाणे २ रयणदीवं तेणं संवूडे ) तेन 6५२ तरते। मा २लदीपनी पासे मी पडाव्या. ( तएणं सा रयणदोवदेवया ममं ओहिणा पासइ) टमाते रत्नदीप वीमे भने पाताना मधिज्ञानथी सीधी. (पासित्ता ममं गेण्हइ, गेण्हित्ता मए सद्धिं विपुलाई भोगभोगाइं भुजमाणी विहरइ तएणं सा रयणदीवदेवया अण्णया कयाई अहालहुसगंसि अवराहसि परिकुविया समाणी ममं एयारूवं आवत्तिं पावेइ तं न णज्जति णं देवाणुप्पिया ! तुम्हंपि इमेसि सरोरगाणं कामण्णे आवत्ती भविस्सइ ? ) જોઈને તેણે મને પિતાની પાસે રાખી લીધો અને રાખીને મારી સાથે શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૨
SR No.006333
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages846
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy