SearchBrowseAboutContactDonate
Page Preview
Page 623
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी टीका अ० ९ माकन्दिदारकचरितनिरूपणम् ६०९ तत्र-गमनमार्गे गन्धः ‘णिद्धाइ ' निर्धावति-सावेगं समायाति, कीदृशो गन्धः ? इत्याह-' से जहानामए' तद् यथनामकम्-तथाहि-' अहिमडेइ वा' अहिमृतक इति वा-मृतसर्पकलेवरमिति वा यावत् ' एत्तो वि ' तस्मादपि मृतसादिकलेबरादपि 'अणिद्वत्तराए चेव' अनिष्टतर एव-यन्नामश्रवणेऽपि मनोऽतिविकृतं जायते । ततः खलु तौ माकन्दिकदारको तेनाशुभेन गन्धेन 'अभिभूयसमाणा' अभिमूतौ व्याकुलौ सन्तौ स्वकेन उत्तरीयेण-उत्तरासङ्गेन 'दुपट्टा' इति प्रसिद्धेन आस्य-मुखैकदेशरूपं स्व स्व नासिकामित्यर्थः 'पिहेति' पिधत्त: समाच्छादयतः, पिधाय नासिकामाच्छाद्य यत्रैव दाक्षिणात्यो वनपण्डस्तत्रैवोपागतौ । तत्र खलु उन्होंने आपस में निश्चित भी कर लिया। (पडिसुणित्ता जेणेव दक्खि पिल्ले वणसंडे तेणेव पहारेत्य गमणाए-तएणं गंधे निद्धाति से जहा नामए अहिम डेइवा जाव अणि?तराए चेव, तएणं ते मागंदियदारया तेणं असुभेणं गंधेणं अभिभूया समाणा सरहिं २ उत्तरिज्जेहिं आसाति पिहेंति २ जेणेव दक्खिणिल्ले वणसंडे तेणेव उवागया तत्थणं महं एगं आघायणं पासंति ) विचार निश्चित कर फिर वे दोनों जहां दक्षिणदिशा सम्बन्धी वनषंड था उस ओर चल दिया। चलते २ उन्हें मार्ग में बहुत बडी दुर्गन्ध आई। जैसी दुर्गध मृत सर्प आदि सड़े हुए कलेवर से आती है उससे भी अधिक अनिष्टतर वह दुर्गन्ध थी। इस के अनन्तर उन दोनों माकंदिके दारकों ने उस अशुभ गंघसे व्याकुल होकर अपने अपने मुख के एक देशरूप भाग नासिका को दुपट्टे के एवादेश से ढक लिया। ढक कर फिर वे दक्षिण दिशा संबन्धी (पडिसुणित्ता जेणेव दाक्खिणिल्ले वणसंडे तेणेव पहारेत्थ गमणाए-तएणं गंघे, निद्राति से जहा नामए अहिमडेइवा जाव अणिट्टतराए चेव तएणं ते मार्गदिय दारया त्तेणं असुभेणं गंधेणं अमिभूया समाणा सरहिं२ उत्तरिज्जेहिं आसातिं पिहेतिर जेणेव दाक्खिणिल्ले वणमंडे तेणेव उवागया तत्थणं महं एगं आधायणं पासंति) અને ત્યાર પછી તેઓ બંને જે તરફ દક્ષિણ દિશા સંબંધી વનખંડ હતા તે તરફ રવાના થયા. રસ્તામાં ચાલતાં ચાલતાં તેઓને એકદમ ખરાબ ગંધ આવી. મરીને સડી ગયેલા સાપના શરીરની જ જેવી અનિષ્ટતા ધ હોય છે તેવી જ તે દુર્ગધ પણ હતી. માર્કદી દારકોએ તે અશુભ ગંધથી વ્યાકુળ થઈને પિતાના મેંના એક દેશ રૂપ ભાગ નાકને બેસના છેડાથી ઢાંકી દીધું ઢાંકીને તેઓ આગળ દક્ષિણ દિશાના વનખંડમાં ગયા. ત્યાં જતાં જ તેઓએ એક શળી ચઢાવવાની જગ્યા જોઈ. શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૨
SR No.006333
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages846
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy