SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्मकथाङ्गसूत्रे जइयव्वं जाया ! घडियव्वं जाया! परिकमियव्वं जाया! अस्सि च णं अटे णोपमाएयत्वं जामेवदिसिं पाउब्भूता तामेव दिसिं पडिगया ॥ सू० १६ ॥ 'तएणं से कण्हे ' इत्यादि। टीका-ततः खलु स कृष्णवासुदेवः स्थापत्यापुत्रं पुरतः ‘काउं' कृत्वा यत्रैव अर्हन् अरिष्टनेमिः, तत्रैवोपागच्छति अवमुञ्चति । उपागत्य शेपं सर्व तदेव शेष आदक्षिणप्रदक्षिणादिकं सर्व चरितं यत् खलु मेघकुमारस्य, तदेवात्र वाच्यम् । स्थापत्यापुत्रोऽहतोऽरिष्टनेमेः समीपादीशानकोणदिग्भागे स्वयमेव 'आभरणम ल्लालंकारे ' आमरणमाल्यालङ्कारान् ‘ओमुयइ ' अवमुञ्चति अवतारयति । ततः खलु सा स्थापत्यागाथापत्नी हंसलक्षणेन हंसस्वरूपेण शुक्लवर्णेन 'पडगसाडए णं' पटशाटकेन पृथुलवस्त्रेण आभरणमाल्यालङ्कारान् प्रतोच्छति प्रतिगृह्णाति । तएणं से कण्हे वासुदेवे इत्यादि । टीकार्थ-(तएणं) इसके बाद ( से कण्हे वासुदेवे ) वे कृष्णवासुदेवे (थावच्चा पुत्तं ) स्थापत्या पुत्र को (पुरओका) आगे करके (जेणेव अरिहा अरिटनेमि तेणेव उवागच्छइ ) जहां अहंत अरिष्टनेमि प्रभु थे वहां गये ( उवागच्छित्ता सेसं सव्वं तं चेव आभरण० ) वहां जाकर उन्हों ने प्रभु की आदक्षिण प्रदक्षिणा पूर्वक वन्दना की। मेघकुमार ने दीक्षा अंगीकार करते समय जो कुछ किया वह सब वहां स्थापत्या पुत्र ने भी किया बाद में स्थापत्य पुत्रने अरिष्टनेमि प्रभु के पास से ईशानकोण में जाकर स्वयं ही अपने माला और अलंकारों को उत्तारा (तएणं से) इस समय वहां उपस्थित रही हुई उसकी माता गाथा पत्नी ने हंस के जैसी शुक्लवर्णवाली अपनी पटशाटिका में उनअवता (तएण से कण्हे वासुदेवे इत्यादि ) ॥ 1-(तएण) त्या२।४ (से कण्हे वासुदेवे) ४०वासुदेव (थावच्चा पुत्त) स्थापल्या पुत्रने (पुरमओ काउ) 24111 राजीन ( जेणेव अरिहा अरिठ्ठनेमी तेणेव उवागच्छइ) न्यो म मरिष्टनेमि प्रभु ता त्यां जया. ( उवागच्छित्ता सेसं सव्व त चेव आभरण० ) त्यां ने तणे प्रभुनी माक्षि] प्रहક્ષિણની સાથે વંદના કરી મેઘકુમારે દીક્ષા વખતે જે કંઈ કર્યું હતું તે બધું સ્થાપત્યા પુત્રે પણ કર્યું. ત્યાર બાદ સ્થાપત્યા પુત્રે અરિષ્ટનેમી પ્રભુની પાસેથી शान भ ने ते भाणा मने घांस। Suh, (तएणसे) ते વખતે તેની માતા સ્થાપત્યાગાથાપત્ની ત્યાં હતી. તેમણે હંસ જેવી સ્વચ્છ સફેદ શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૨
SR No.006333
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages846
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy