SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी टीका अ० ५ स्थापत्यापुत्रनिष्क्रमणम् ४९ 'हारवारिधारछिन्नमुत्तावलिप्पगासाई' हारवारिधाराछिन्नमुक्तावली प्रकाशानि 'अंमणि ' अश्रूणि 'विणिम्मुंचमाणी २, विनिर्मुश्चन्ती २ मुक्ताहारजलधारा वि. कीर्णमुक्तावत्स्वच्छाश्रुविन्दन पुनः पुनर्निपातयन्तीत्यर्थः, एवं वक्ष्यमाण प्रकारेण अवादीत्-यतितव्यं जात ! हे पुत्र ! संयमाराधनाथ यत्नं कुरु, घटितव्यं जात ! हे वत्स ! संयमे संलग्नोभव, पराक्रमितव्यं जात ! हे अङ्ग ! संयमप्रतिकूलान् आलस्यादीन् वारयितुं कायादिवलं प्रदर्शय, आस्मश्च अर्थे ' णो पमाएयव्वं ' नो प्रमादितव्यम्=प्रमादस्य वशे कदापि मा भूः, इत्युक्त्वा = इति कथयित्वा, स्थापत्यापुत्रस्य माता स्थापत्या गाथापत्नी यस्यादृशः सकाशात् प्रादुर्भूता=आयाता तस्यामेवदिशि प्रतिगता ॥ सू० १६ ॥ रित माला अलंकारों को लेकर रखलिया। रखते समय वह (हार वारिधार छिन्न मुत्तावलिप्पगासाइं अंसूणि विणिम्मुंचमाणी २ एवं वयासी) हारवारिधारा और छिन्नमुक्तावली के समान आंसुओं को बार २ बहाती जाती थी। इसी स्थितिमें बनी हुई उस स्थापत्या गाथा पत्नी ने फिर अपने पुत्र से इस प्रकार कहा-(जइयव्वं जाया । घडियन्वं जाया! परिकमियव्वं जाया! अस्सिचणं अटे णो पमाएयव्वं जामेव दिसिंपाउन्भूया तामेव दिसिं पडिगया) हे पुत्र । संयम की आराधना के लिये तुम प्रयत्न शील रहना। हे पुत्र! तुम संयम में संलग्न रहना। हे पुत्र संयम के प्रतिकूल आलस्य आदिकों को निवारण करने के लिये अपने शारीरिक आदि बल को प्रस्फुरित करते रहना । इस संयम रूप अर्थमें हे बेटा ? तुम कभी भी एकक्षण भी प्रमादके वशवर्ती मत होना। ऐसा कहकर वह माता स्थापत्यागाथा पत्नी जिस दिशा से आई थी उसी दिशा में वापिस चली गई ॥ सू० १६ ॥ સાડીમાં તે ઉતારેલી માળા અને ઘરેણાંઓ વગેરે લઈ લીધાં માળા એને ઘરેણાં सो साडीमा भूती मते (हारवारिधारछिन्नमुत्तावलिपगासाइं अंसूणि विणिम्मुंच माणी २ एव वयासी ) तेनी मामामाथी नीतi मासुमा २ पानी ધારા અને છિન્ન મુક્તવળીની જેમ સતત ટપકી રહ્યા હતાં. આમ આંસુભીની मामाथी स्थापत्या पत्नी पोताना पुत्रने डी -जइयव्वं जाया! घडि यव्वं जाया! परिक्कमियन जाया अस्मि च ण अट्टे णो पमाएयव्वं जामेव दिसि पाउन्भूया तामेव दिसि पडिगया ) पुत्र! सयमनी साधना भाटे तमे સદા સાવધ રહેજે હેવત્સ ! સંયમની સાધના માટે પ્રતિકૂળ આળસ્ય વગેરેના નિવારણ માટે પોતાના શારીરિક બળ પ્રફુરિત કરતા રહે જે આ સંયમની સાધનામાં તમે કોઈ પણ વખતે પ્રમાદ કરતા નહિ. આ પ્રમાણે સંબોધીને સ્થાપત્યાપત્ની ત્યાંથી પિતાને ઘેર પાછી વળી. સૂત્ર છે ૧૬ ! શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૨
SR No.006333
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages846
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy