SearchBrowseAboutContactDonate
Page Preview
Page 616
Loading...
Download File
Download File
Page Text
________________ ६०२ - -- -- --- - - - ज्ञाताधर्मकथासूत्रे मूलम्-तएणं ते मागंदियदारिया तओमुहत्तरस्स पासायवडिसए सई वा रई वा धिई वा अलभमाणा अण्णम. मण्ण एवं वयासी एवं खलु देवाणुप्पिया! रयणद्दीवदेवया अम्हे एवं वयासी-एवं खलु अहं सकवयणसंदेसेणं सुट्रिएणं लवणाहिवइणा जाव वावत्ती भविस्सइ, तं सेयं खलु अम्हं देवाणुप्पिया ! पुरच्छिमिलं वणसंडं गमित्तए, अण्णमण्णस्स एयम पडिसुणेति२ जेणेव पुरच्छिमिल्ले वणसंडे तेणेव उवागच्छंति२ तत्थ णं वावीसु य जाव अभिरममाणा आलीघरएसु य जाव विहरंति, ततेणं ते मागंदियदारया तत्थवि सई वा जाव आलभमाणा जेणेव उत्तरिल्ले वणसंडे तेणेव उवा०२ तत्थ णं वावीसु यजाव आलिघरएसु य जाव विहरंति, ततेणं ते मागंदियदारया तत्थवि सतिं वा जाव अलभ० जेणेव पञ्चथिमिल्ले वणसंडे तेणेव उवा०२ जाव विहरति, तएणं ते मा. गंदिय० तत्थवि सतिंवा जाव अलभ० अण्णमण्णं एवं वयासी --एवं खलु देवाणुप्पिया! अम्हे रयणदीवदेवया एवं वयासी-- एवं खल्लु अहं देवाणुप्पिया ! सक्कस्स वयणसंदेसेणं सुट्रिएण लवणाहिवहिणा जाव माणं तुम्भं सरीरगस्स वावत्ती भविस्सति तं भवियत्वं एत्थकारणेणं, तं सेयं खलु अम्हं दक्खिणिल्लं किया । समुद्धात करके फिर वह उस प्रसिद्ध देवगति से २१ बार लवण समुद्र के चारों ओर पर्यटन करने में प्रवृत्त हो गई ॥ सू० ४ ॥ સમુદઘાત કરીને તે પોતાની પ્રસિદ્ધ દેવ ગતિથી એકવીશ વખત લવણસમુદ્રની न्यारे माझे प्रमाण ४२१मा प्रवृत्त थ 5. ॥ सूत्र " ४ ॥ ॥ શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૨
SR No.006333
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages846
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy