SearchBrowseAboutContactDonate
Page Preview
Page 615
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी टी०अ० ९ माकन्दिदारकचरितनिरूपणम् ६०१ करे लोहतापनस्थाने 'भट्टी' इति भाषाप्रसिद्ध ध्मायमानः परिताप्यमानो लोहः तद्वद् यद् धमधमायमानो-धम-धमेति कुर्वन् धोष:-शब्दो यस्य स तथा। ' अणागलियचंडतिबरोसे ' अनाकलितचण्डतीव्रगेषः, अनाकलितः अपरिमितः चण्डतीव्र:= अत्यन्तोग्रो रोषो यस्य स तथा । ' समुहिं ' श्वमुखिकां श्वमुखस्येवाऽऽचरणं शुन इव भषणम्, ' तुरियं ' त्वरितम्, 'चवलं ' चपल यथा स्यात्तथा 'धमधमंतदिद्विविसे' धमधमायमानदृष्टिविषः-धमधमायमानं जाज्व ल्यमानम् दष्टौ विषं यस्य स तथोक्तः, एतादृशः सर्पश्च तत्र परिवसति, तस्माद् 'माणं' मा खलु युवां तत्र गच्छतमिति सम्बन्धः । अन्यथा-तत्र गमने-युवयोः शरीरस्य व्यापत्ति भविष्यति । एवं सा तौ माकन्दिकदारको 'दोच्चपि तच्चपि' द्वितीयमपि तृतीयमपि वार द्वित्रिवारमित्यर्थः, एवं वदति, एवमुक्त्वा वैक्रिय समुद्धातेन 'समोहणइ ' समनहन्ति वैक्रियसमुद्रातं करोतीत्यर्थः, 'समोहणित्ता समवहत्य समुद्वातं कृत्वा तया=देवप्रसिद्धया उत्कृष्टया गत्या लवणसमुद्रं त्रिससकृत्वा एकविंशतिवारम् ' अणुपरियडेउं ' अनुपर्यटितुं परितोऽटितुं प्रवृत्ता चाप्यासीत. ॥ सू० ४ ॥ उग्ररोष है वह अनाकलित-आरिमित-है । कुत्ते के भोंकने के समान इस की आवाज निकलती है । यह त्वरा संपन्न और बहुत ही चपल है । इस की दृष्टि में विष सदा जाज्वल्यमान रहता है (माणं तुम्भ सरीरगस्स वावत्ती भविस्सइ, ते मागंदियदारए दोच्चपि तच्चपि एवं वयइ२ वेउब्वियसमुग्घाएणं समोहणइ२ ताए उक्किट्ठाए लवणसमुदं त्तिसत्तखुत्तो अणुपरियडेयं पपत्ता यावि होत्था ) इस लिये तुम दोनों वहां मत जाना । नहीं तो तुम्हारे शरीरकी कुशलता नहीं रहेगी। इसी प्रकार उस रयणा देवी ने उन माकंदि दारकों को दुवारा भी-तिवारा भी-समझाया बुझाया फिर समझा बुझाकर उस ने वैक्रिय समुद्धात ઉગ્રરોષ અનાકલિત-અપરિમિત-છે કૂતરાની ભસવાની જેમ તેને અવાજ નીકળતું રહે છે. આ ત્વરા સંપન્ન અને ખૂબ જ ચપળ છે. એની આંખમાં ઝેર હંમેશા જાજવલ્યમાન રહે છે. (माणं तुम्भं सरीरगस्स वायत्ती भविस्सइ, ते मागंदियदारए दोच्चंपि तच्चंपि एवं चयइ २ वेउव्वियसमुग्धाएणं समोहणति २ ताए उक्किहाए लवणसमुदंत्ति सत्त खुत्तो अणुपरियट्टेयं पयत्ता यावि होत्था) એટલા માટે તમે બંને ત્યાં જતા નહિ. નહિતર તમારા શરીરનું કુશળ રહેશે નહિ. આ પ્રમાણે જ તે રાયણુ દેવીએ માકંદીદારકને બે વાર ત્રણ વાર સમજાવ્યા અને સમજાવવાનું કામ પતાવીને તેણે વૈક્રિય સમુદ્રઘાત કર્યો, શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૨
SR No.006333
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages846
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy