SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी टीका अ० ५ स्थापत्यापुत्रनिष्क्रमणम् तथोच्चैः स्वरेण दुन्दुभ्यादिवाथैः सह भाषणं कुरुतेत्यर्थः । यावद् घोषयन्ति । कृष्णवासुदेवस्यादेशानुसारेण आदेशकारिणः पुरुषाः द्वारावत्यां नगर्या घोषणां कृतवन्त इत्यर्थः ॥ मू० १४ ॥ मूलम्-तएणं थावच्चापुत्तस्स अणुराएणं पुरिससहस्सं निक्खमणाभिमुहं पहायं सव्वालंकारविभूसिय पत्तेयं २ पुरिससहस्सवाहिणीसु सिबियासु दुरूढं समाणं मित्तणाइपरिवुडं थावच्चापुत्तस्स अंतियं पाउब्भूयं, तएणं से कण्हे वासुदेवे पुरिससहस्समंतियं पाउब्भवमाणं पासइ, पासित्ता कोडुंबियपुरिसे सदावेइ, सहावित्ता एवं वयासी जहा मेहस्स निक्खमणाभिसेओ तहेव सेयापीएहिं (कलसेहि) पहावेइ, पहावित्ताजाव अरहतो अरिहनेमिस्स छत्ताइच्छत्तं पडागातिपडागं पासइ, पासित्ता विज्जाहरचारणे जाव पासित्ता सिबियाओ पच्चोरुहइ ॥ सू० १५॥ ___टीका-'तएणं' इत्यादि । स्थापत्यापुत्रस्य अनुरागेण स्नेहेन पुरुषसहस्रं निष्क्रमणाभिमुखं स्नातं सर्वालङ्कारविभूषितं प्रत्येकं प्रत्येकं पुरुषसहस्रवाहिनीषु के समस्त मनुष्यों के कर्ण गोचर हो सके इस तरह से बडे २ जोर से दुंदुभि आदि बाजों के साथ करो। इस तरह कृष्णवासुदेव की इस आज्ञा को उन आदेश कारीपुरूषों ने प्रमाणभूत मान कर उसे द्वारावती नगरी में घोपित करके सुना दिया। सूत्र “१४" 'तएणं थावच्चा पुत्तस्स' इत्यादि । टीकार्थ-(तएणं) इसके बाद (थावच्चापुत्तस्स अणुराएणं) स्थापत्य पुत्र के अनुराग से (पुरिससहस्सं ) १ हजार पुरूष (निक्खमणाभि સુધી આ વાત સારી રીતે પહોંચી શકે તમે મેથી દુંદુભિ વગેરે વાજાઓ વગાડે અને આ વાતની ઘોષણા કરી કૃષ્ણ વાસુદેવની આજ્ઞાને કૌટુંબિક પુરુષેએ સપ્રમાણ માનીને દ્વારાવતી નગરીમાં તેની ઘોષણા કરી. / સૂત્ર ૧૪ in (तएण' थावच्चापुत्तस्स इत्यादि ) ____ -(तएण) या२०॥४ (थावच्चापुत्तस्स अणुराएण ) स्थापत्यापुत्र प्रत्ये विशेष प्रेम डावाने ॥२णे (पुरिस सहस्स) : ७००२ पुरुष (निक्ख શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૨
SR No.006333
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages846
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy