SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ ४४ ज्ञाताधमकथाङ्गसूत्रे सार्थवाहा स्थापत्यापुगं प्रवजन्तमनुप्रव्रजति स्थापत्यापुत्रेण सह यः कोऽपि निक्रमणं कर्तुमिच्छति तस्मै खलु कृष्णवासुदेवः ‘अणुजाणइ ' अनुजानाति, आज्ञा ददाति । ' पच्छाउरस्सविय' पश्चादातुरस्यापि च-पश्चात् आतुरस्य-द्रव्याद्यभावाद् दुःखितस्य तस्य-तत्सम्बन्धिनः मित्रज्ञातिनिजकसम्बन्धिपरिजनस्य 'जोगखेमं ' योगक्षेमं अलन्धलाभो योगः लब्धपरिरक्षणं क्षेमं तयोः समाहारद्वन्द्वः योगक्षेमं वर्तमान प्रतिवहति ये प्रव्रज्यायां प्रवृत्ता भविष्यन्ति, तत्सम्बन्धिमित्रादीनां यत् खलु योगक्षेमरूपकार्य कर्तव्यतया वर्तते, तत् सर्व कृष्णवासुदेवः संपादयिष्यतीत्यर्थः । इति कृत्वा इत्येवं विज्ञापनं मनसि निधाय घोषणां वार्तारूपां, घोषयत ययेयं वार्ता द्वारावतीनगरी निवासिनां सर्वेषां कर्णगता भवेत् , युवराज, देवी, राज्ञी, राजकुमार ईश्वर, तलबर, कौडम्बिक, माण्डविक, इभ्यश्रेष्ठी, सेनापति अथवा सार्थवाह स्थापत्यापुत्र के साथ दीक्षा लेना चाहते हो उसलिये कृष्णवासुदेवे आज्ञा प्रदान करते हैं (पच्छातुरस्स विय से मित्तनाईनियगसंबंधिपरिजणस्स जोगखेमं वट्टमाणं पडिवहति त्ति कटूटुघोसणं घोसेह जाव घोसंति ) जो दीक्षा लेनेवाले के कुटुंबी जन किसी भी प्रकार से दुःखी होंगे तो उनके संबंधी मित्र, ज्ञाति, निजक, संबंधी परिजन के योग क्षेम को भी कृष्ण वासुदेव करेंगे तात्पर्य इसका यह है कि जो जन प्रव्रज्या में प्रवृत्त होंगे उनके सम्बन्धी मित्रादिको का जो कर्तव्यतया योग-अलब्ध का लाभ, क्षेमलब्ध का परिरक्षण रूप कार्य होगा वह सब कृष्ण वासुदेव संपादित करेगा " इस प्रकार की इस घोषणा को हे देवानुप्रियों ! तुम अपने चित्त में अच्छी तरह धारण कर जिस प्रकार यह बात द्वारावती नगरी દેવાનુપ્રિયે? જે કઈ રાજા, યુવરાજ, દેવી, રાજકુમાર, ઈશ્વર, તલવર કૌટુંબિક, માડુંબિક ઈભ્ય, શ્રેષ્ઠી, સેનાપતિ કે સાર્થવાહ સ્થાપત્યા પુત્રની સાથે દીક્ષા ગ્રહણ કરવા ચાહે છે તેમના માટે કૃષ્ણ વાસુદેવ દીક્ષા સ્વીકારવાનિ આજ્ઞા પ્રદાન अरे छे. ( पच्छातुरस्स वि य से मित्तनाई नियगसंबंधि परिजणस्स जोगखेम वड्माण पडिवहति त्ति कटु घोसण घोसेह जाव घोसति ) दीक्षालेना२ मुटुमाया જે તેમની દીક્ષાબાદ ગમેતે પ્રકારે દુઃખી હશે તે તેમના સંબંધી, મિત્ર, જ્ઞાતિ, નિજક સંબંધી પરિજનનું યોગક્ષેમ પણ કૃષ્ણ વાસુદેવ કરશે અને ભાવાર્થ એ પ્રમાણે છે કે જે માણસે પ્રત્રજ્યા ગ્રહણ કરશે તેમના સંબંધી મિત્ર વગેરેનું જે કર્તવ્યતયાગ–અલખ્યને લાભ, ક્ષેમ-લબ્ધનું પરિરક્ષણરૂપ કાર્ય થશે–તે બધું કૃષ્ણ વાસુદેવ પુરૂં કરશે. હે દેવાનુપ્રિયે ! આ ધોષણાને તમે સારી પેઠે ચિત્તમાં ધારણ કરે જેથી દ્વારાવતી નગરીના દરેકે દરેક માણસ શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૨
SR No.006333
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages846
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy