SearchBrowseAboutContactDonate
Page Preview
Page 588
Loading...
Download File
Download File
Page Text
________________ ५७४ ज्ञाताधर्मकथाङ्गसूत्रे बध्यते सः, तथा तोरणानिच त्रुटितानि यस्याः सा तथा-'मोडियझयदंडा' मोटितध्वजदण्डात्रुटितध्वजकाष्ठा, 'वलयसयखंडिया' वलकशतखण्डिता वलकानां दीर्धदारूणां शतानि खण्डितानि यस्याः सा, 'करकस्स ' करकरेति शब्दं कुर्वाणा तत्रैव समुद्रे ‘विद्दवं-विलयम् उपगता प्राप्ता जले बुडितेत्यर्थः । ततः खलु तस्यां नौकायां मिद्यमानायां त्रुडितायां सत्यां बहवः पुरुषाः 'विउलपाणियं विपु. लपणित-विपुलं प्रचुरं पणितं पण्यद्रव्यं विक्रय द्रव्यम् यस्मिन् तत् तादृशं भाण्डमादाय · अंतोनलंसि' अन्तर्जले-जलमध्ये 'निमज्जाविय' निमग्ना: ब्रुदिता अपि चाभूवन् ॥ सू०२॥ मूलम्-तएणं तेमागंदियदारगा छेया दक्खा पत्तट्ठाकुसला मेहावी णिउणसिप्पोवगया बहुसु पोतवहणसंपराएसु कयकरणालद्धविजया अमूढा अमूढहत्था एगं महं फलगखंडं आसादेंति, जंसि च णं पदेसंसि से पोयवहणे विवन्ने तंसि च णं पदेसंसि एगे महं रयणदीवे णामं दीवे होत्था अणेगाइं जोयणाई आयामविक्खंभेणं अणेगाइं जोअणाइं परिक्खेवेणं तोरणा ) इसके कूपस्तभ और तोरण भग्न हो गये (मोडियझयदंडा) ध्वजा दंड टूट गया (वलयसवखंडिया) बडे २ लंबे २ सैकड़ों काष्ठखंडित हो गये (करकरस्सतत्थेव विद्दवं उवगया) और यह कर २ शब्द करती हुई वहीं पर डूब गई। (तएणं तीए णावाए भिजमाणीए बहवे पुरिसा विपुलपणियं भंडमायाए अंतोजलंमि णिमज्जाविय होत्था ) इस तरह उस नौका के डूब जाने पर अनेक पुरुष प्रचुरपण्य द्रव्यवाले भाण्ड को लेकर जलके बीच में निमग्न हो गये ॥ सूत्र २॥ गया. ( मोडियझयदंडा) 413 तूटरी गयो. ( वलयसयखंडिया ) मोटो भारत विशmaini से 31 ४०४ तूटी गया (करकररस तत्थेव विद्दवं उवगया) અને તે નાવ “ કર કર ” શબ્દ કરતી ત્યાં પાણીમાં ડૂબી ગઈ (तएण तीए णावाए भिज्जमाणीए बहवे पुरिसा विपुलपणियं भंडमायाए अंतो जलंमि णिमज्जाविय होत्था ) આ રીતે નાવ ડૂબી જવાથી ઘણું માણસે પુષ્કળ પ્રમાણમાં દ્રવ્યોથી ભરેલા વાસણ સાથે પાણીમાં નિમગ્ન થઈ ગયા છેસૂત્ર “ ૨ ” ! શ્રી જ્ઞાતાધર્મ કથાગ સૂત્રઃ ૦૨
SR No.006333
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages846
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy