________________
५२२
ज्ञाताधर्मकथाङ्गसूत्रे मुखकर स्वर्गाचमन्दानन्दजनकत्वात् , निःश्रेयसकर-मोक्षमापकत्वात् , भविष्यतीति कृत्वा उक्त्वा, द्वितीयवारमपि, तृतीयवारमपि एवं वदन्ति, उक्त्वा, मल्लीम् अर्हन्तं वन्दन्ते नमस्यन्ति, वन्दित्वा नत्वा यस्या एव दिशः प्रादुर्भूतास्तामेव मतिगताः।
ततस्तदनन्तरं खलु मल्ली अर्ह न तैलो कान्तिकैर्देवैः संबोधितः सन् यत्रैव मातापितरौ तत्रैवोपागच्छति, उपागस्य करतलपरिगृहीतं दशनखं शिरआवर्त मस्तका अमन्द अत्यन्त अनन्द का प्रदाता होने से वह धर्मनीर्थ उन्हें सुख कर होगा। तथा मुक्ति प्राप्ति का कारण होने से वह धर्मतीर्थ उन भव्य जीबों को निःश्रेयसकर होगा (तिकटु दोच्चपि तच्चपि एवं वयंति, वयित्ता मल्लि अरहं वंदति, नमसति, वंदित्ता नमंसित्ता जामेव दिसि पाउन्भूया तामेव दिसि पडिगया ) इस प्रकार कह कर उन लोकान्तिक देवों ने दुवारा तथा तिवारा भी ऐसा ही कहा-कह कर फिर उन्हों ने मल्ली अरिहंत को वंदना की-नमस्कार किया। वंदना नमस्कार करके फिर वे जिस दिशा से प्रकट हुए थे उसी दिशा की तरफ चले गये।
(तएण मल्ली अरहा तेहिं लोगंतिएहिं देवे हिं संबोहिए समाणे जेणेव अम्मा पियरोतेणेव उवागच्छंति-उवागच्छित्ता करयल इच्छामि गं अम्मयाओ! तुम्भेहिं अन्भणुण्णाए समाणे मुंडे भवित्ता जाव पवइ त्तए, अहासुहं देवाणु०मा पडिबंधं करेहि ) इस प्रकार उन लोकान्तिक देवों द्वारा संबोधित होते हुए वे मल्ली अरहंत जहां अपने माता पिता મેળવવાનું કારણ હવા બદલ તે ધર્મતીર્થ તે ભવ્ય જેના માટે નિઃશ્રેયસ્કર થશે.
( तिकड दोच्चंपि एवं वयंति, वयित्ता मल्लि अरहं वंदंति, नमसति, वंदित्ता नमंसित्ता जामेव दिसि पाउन्भूया तामेव दिसि पडिगया)
આ રીતે કહીને તે લેકાંતિક દેવોએ બીજી અને ત્રીજી વખત પણ આ પ્રમાણે જ વિનંતી કરી વિનંતી કરીને મલ્લી અહં તને તે દેવોએ વંદન અને નમસ્કાર કર્યા. વંદના અને નમસ્કાર કરીને તેઓ જે દિશા તરફથી પ્રગટ થયા હતા તે દિશા તરફ જ જતા રહ્યા.
(तएणं मल्ली अरहा तेहि लोगंतिएहिं देवेर्हि संवोहिए समाणे जेणेव अम्मापियरो तेणव उवागच्छंति-उवागच्छित्ता करयल० इच्छामि णं अम्मयाओ तुम्भेहिं अब्भणुण्णाए समाणे मुंडे भवित्ता जाव पन्चइत्तए, अहा मुहं देवाणु० मा पडिबंध करेहि)
આ પ્રમાણે લૌકાંતિક દે વડે સંબોધિત થતાં મલ્લિ અરહંત ત્યાં પિતાના માતાપિતા હતાં ત્યાં આવ્યાં. ત્યાં આવીને તેઓએ સૌ પહેલાં પિતાના
શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૨