________________
५०६
ज्ञाताधर्मकथाङ्गसूत्रे इति । तत्-तस्मात् 'जीयमेयं' जीतमेतत्-जीतं-मयौदा-परम्पराऽऽगत आवारः एतत्-एवमस्ति-यद्-'तीयपन्चुप्पन्नमणागयाणं' अतीत प्रत्युत्पन्नानागतानां =भूतवर्तमानभाविना, कालत्रयवर्तिनामित्यर्थः शक्राणं देवेन्द्राणां देवराजानाम् यद्-अर्हता भगवतां निष्क्रामतामिमामेतद्रूपां-वक्ष्यमाणाम् ‘अत्थसंपयाण' अत्थसंपया ' इति लुप्त द्वितीयान्तम्-अर्थसंपद् खलु दातुम् यदा-अर्हन्तो भगवन्तो निष्क्रमणाभिमुखा भवन्ति, तदा तेषां मातापित्रो हेऽर्थसंपदमुपनयन्ति देवेन्द्रा इति मर्यादाऽस्तीत्यर्थः। इन्द्राः कियद्रव्यं ददतीत्याकाङ्क्षायामाह-तं जहाइत्यादि-तद् यथा ।
तिण्णेव य कोडिसया अट्ठासीति च होति कोडीओ। असितिं च सयसहस्सा इंदा दलयंति अरहाणं ॥ १ ॥ त्रीण्येव च कोटिशतान्पष्टाशीतिश्च भवन्ति कोटयः । अशी तिश्च शतसहस्राणि इन्द्रा ददति अर्हताम् ॥ १ ॥
त्रीणि कोटिशतात्रि, अष्टाशीति कोटयः, अशीतिशतसहस्राणि स्वर्णदीनाराणि तीर्थकराणां निष्क्रमणे वार्षिकदानाय दातव्यानि भवन्ति तानीन्द्रा अर्हतां भवने ददति-अर्पयन्ति । में मल्ली नाम के अरिहंत प्रभु " में दीक्षा धारण करूँगा" ऐसा विचार कर रहें हैं (तं जीयमेयं तीयपच्चुप्पन्नमणागयाणं सक्काण३ अरहं. ताणं भगवंताणं निक्खममाणानां इमेयावं अस्थ संपयाणं दलित्तए) इस लिये कालत्रयवर्ती देवेन्द्रों का परम्परागत यह आचार है कि वे दीक्षा लेने के लिये तत्पर हुए तीर्थंकर प्रभुओं के माता पिताओं के घर अर्थ संपत्ति प्रदान करें देवेन्द्र जो अर्थ संपत् प्रदान करते हैं (तं जहा) उस का प्रमाण इस प्रकार है तीन सौ करोड, अट्ठासी करोड, और अस्सी लाख स्वर्ण दीनारें । वार्षिक दान में तीर्थकरों के निष्क्रमण के समय में इतना द्रव्य इन्द्र उन के भवन पर लाकर रखते हैं।
(तं जीयमेयं तीय पच्चुपन्नमणा गयाणं सक्काणं ३ अरहताणं भगवंताणं निक्खममाणानां इमेयारूवं अत्यसंपयाणं दलित्तए)
એટલા માટે કાળવ્રયવર્તી દેવેન્દ્રોના પરંપરાથી ચાલતે આવેલ આ પ્રમાણેને આચાર છે કે તેઓ દીક્ષા લેવા માટે તૈયાર થયેલા તીર્થંકર પ્રભુના માતા-પિતાને અર્થ સંપત્તિ અર્પણ કરે તે પ્રમાણે ઇન્દ્ર અર્થ સંપત્તિ અપે छ (त जहा) तेनु प्रभाएर मा प्रभारी छ. " असे. ४२१७, श्याशी ७२।७ भने એશી લાખ સ્વર્ણમુદ્રાઓ, વાર્ષિક દાનમાં, તીર્થકરના નિષ્ક્રમણના વખતે આટલું દ્રવ્ય ઈન્દ્ર તેમને ઘેર પહોંચાડે છે,
શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૨