SearchBrowseAboutContactDonate
Page Preview
Page 511
Loading...
Download File
Download File
Page Text
________________ गारधर्मामृतवर्षिणी टी०अ० ८ षड्राजजातिस्मरणादिनिरूपणम् ४९७ 4 गत्य तदनु पूर्वभवस्य महाबलप्रमुखाः सप्ताऽपि बालवयस्याः वालमित्राणि एओ ' एकत्र एकस्मिन् स्थाने 'अभिसमन्नागया ' अभिसमन्वागताः संमि लिताश्वाप्यभूवन् ' ततस्तदनन्तरं खलु मल्ली अर्हन् तान् जितशत्रुममुखान् षडपि राज्ञः प्रत्येवमवादीत् - हे देवानुप्रियाः । एवं खलु अहं संसारभयोद्विग्ना = चतुर्गतिक भवभ्रमणभयाद्व्याकुला, यावत् प्रव्रजामि दीक्षां ग्रहीष्यामि तत् = तस्माद्, यूयं खलु 'किं करेह' किं कुरुथ = किं करिष्यथ, वर्तमानसामीप्ये भविष्यति वर्तमानवत्मयोगः । ' किं च सह ' किं च व्यवस्यथ, कं व्यवसायम् उद्यमं करिष्यथ, यावत्किं भे हियसामत्थे ' किं गृहे निवत्स्यथ, कामसुखानि किं भोक्ष्यथ किं वा प्रवजिष्यथ, किं युष्माकं हृदयसामर्थ्यम् - कीदृशं मनोवलं युष्माकम् । ततस्तदनन्तरं खलु जितशत्रुममुखाः षडपि राजानो मल्लोमर्हन्तं प्रत्येवमवदन्- हे देवानुप्रियाः ! यदि ( उबागच्छित्ता तरणं महब्बलपामोक्खा सत्तविय बालवयंसा एगयओ अभिसमन्ना गयायावि होत्था ) वहां जाकर पूर्वभव के महाबल प्रमुख सातों ही बालवयस्य इस तरह एकस्थान पर संमिलित हो गये (तएणं मल्ली अरहा ते जियसत्तू पामोक्खे छप्पियरायाणो एवं बयासी ) इस के बाद मल्ली कुमारी अरिहंत ने उन जितशत्रु प्रमुख छहों राजाओं से इस प्रकार कहा ( एवं खलु देवाणुप्पिया संसारभय उव्विग्गा जाव पयामि) हे देवानुप्रियों ! संसारभय से उद्विग्न बनी हुई मैं तो दीक्षित होती हूँ - (तं तुभेणं किं करेह किंच ववसह जाव किभे हियसामत्थे ) अब तुम सब कहो क्या करोगे क्या उद्यम करोगे घर में रहोगे-काम सुखों को भोगोगे या संयम लोगे ? कहो तुम्हारा मनोबल कैसा है ? (तरणं जियससत्तू पामोक्खा मलिं अरहं एवं वयासी ) मल्ली अरिहंत ( उवागच्छित्ता तरणं महब्बलपामोक्खा सतविय बालवयंसा एगयओ अभिसमन्नागया यावि होत्था ) આ રીતે પૂર્વભવના મહાબળ પ્રમુખ સાતે ખાળમિત્રા એક સ્થાને ભેગા થયા. (तपणं मल्ली अरहा ते जियसत्तू पामोक्खे छप्पियरायागो एवं वयासी) ત્યારખાદ મલ્લીકુમારી અરિહંતે જીતશત્રુ પ્રમુખ છએ રાજાએને આ પ્રમાણે एवं खलु देवाणुप्पिया संसारभयग्गिा जाव पब्वयामि ) हे દેવાનુપ્રિયા સ'સારના ત્રાસથી કંટાળીને હું તેા હવે દીક્ષા ગ્રહણ કરૂં છું तुब्भेणं किं करेह किं च ववसह जाव किं भे हियसामत्थे ) પણ હવે તમે બધા શું કરશે ? શા ઉદ્યમ કરશે! ? ઘરમાં રહેશે, કામ સુખ ભેગવશે કે સયમ ગ્રહણ કરશેા ? ખતાવા તમારૂ સામર્થ્ય કેવું છે ? ( तरणं जियसत्तू पामोक्खा मल्लि अरहं एवं बयासी ) શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્ર : ૦૨
SR No.006333
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages846
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy