SearchBrowseAboutContactDonate
Page Preview
Page 502
Loading...
Download File
Download File
Page Text
________________ ' , ज्ञाताधर्मकथासूत्रे पुङ्गलपरिणामस्तीव्रतरोऽनिष्टतरोदुर्गन्धः प्रसरति, तर्हि पुनरस्यौदारिकशरीरस्य श्लेष्मा दिनानाविधमलपूर्णस्य शटनपतनध्विंसनस्वभावस्य पुद्गल परिणामस्तस्मादtosधिकतरोऽनिष्टदुर्गन्धो भविष्यतीत्यर्थः । तस्मात् हे देवानुप्रियाः । यूयं खलु मानुष्यकेषु कामभोगेषु मा ' सज्जह' मा सज्जत-सङ्ग नो कुरुत, ' मा ' इत्यस्य प्रत्येकमपिसम्बन्धः । ' रज्जह' रज्यत = रागं मा कुरुत, गिज्झह ' गर्धध्वम् गृद्धिं तृष्णां मा कुरुत, 'रुज्झह ' मुह्यत मोहं नो कुरुत विषयदोषं मा विस्मरतेत्यर्थः, ' अज्झोववज्जह ' अभ्युपपद्यध्यम् = कामभोगानां ध्यानं मा कुरुतेत्यर्थः । हे देवानुमियाः । एवं खलु यूयं वयमितस्तृतीये भवग्रहणे अपरविदेह वर्षे पश्चिमीय महाविदेहक्षेत्रे सलिलावत्यां सलिलावतीनामके बिजये वीतशोकायां राजधान्यां महाबलप्रमुखाः सप्तापि च बालवयस्या राजानः = राजकुलगृहीतजन्मानः यदि इस प्रकार का तीव्र अनिष्टतर दुर्गंध रूप पुद्गल परिणाम है तो फिर इस औदारिक शरीर का कि जो श्लेष्मादि नाना विध मल से परिपूर्ण हो रहा है तथा शटन पटन एवं विध्वंसन जिस का स्वाभाविक धर्म है पुद्गल परिणाम इस से भी अधिक तर अनिष्ट दुर्गंध वाला ही होगा ( तं माणं तुभे देवाणुपिया | माणुस्सएस कामभोगेसु सज्जह, रज्जह गिज्झह, मुज्झह, अज्झोववज्जह) इसलिये हे देवानुप्रियों ! तुम लोग मनुष्य भव संबधी काम भोगों में मत फँसो, उन राग भाव मत करो तृष्णा मत बढाओ, मुग्ध मत बनो और न इन का ध्यान ही करो । ( एवं खलु देवाणुपिया ! तुम्हे अम्हे इमाओ तच्चे भवग्गहणे अवर विदेहवासे सलिलावइंसि विजए वीयसोगाए रायहाणीए मह. डबल पामोक्खा सत्तविय बालवयंसया रायाणो होत्था ) हे देवानुप्रियों ! ४८८ રૂપ પુગલ પરિણામવાળુ થાય ત્યારે આ ઔદારિક શરીરનું કે જે શ્લેષ્મ વગેરે ઘણા મળેાથી ભરાએલું છે–અને શટન, પતન, અને વિધ્વંસન જેનું સ્વાભાવિક ધમ છે-પુગલ પિરણામ એના કરતાં પણ વધુ અનિષ્ટ દુર્ગંધવાળુ હશે જ. ( तं माणं तुभे देवाणुपिया ! माणुस्सएसु कामभोगेसु सज्जह; रज्जह गिज्झह, मुज्झह, अज्झोववज्जह ) એથી હુ દેવાનુપ્રિયે ! તમે મનુષ્યભવના કામ ભેણેમા સાથે નહિ, તેમાં રાગ ઉત્પન્ન કરે નહિ, તેના પ્રતિ તૃષ્ણાનું વર્ષોંન કરી નહિ, મુગ્ધ થાઓ નહિ અને તેને કોઇ દિવસ પણ વિચાર કરે જ નહિ. ( एवं खलु देवाणुपिया ! तुम्हे अम्हे इमाओ तच्चे भवग्गणे अवरविदेह बासे सलिलाव इंसि विजए वीयसोगाए रायहाणीए मदन्चलपामोक्खा सत्तविय बालवयंसया रायाणो होत्था ) શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્ર : ૦૨
SR No.006333
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages846
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy