SearchBrowseAboutContactDonate
Page Preview
Page 500
Loading...
Download File
Download File
Page Text
________________ ४८६ ज्ञाताधर्मकथागसूत्रे ततस्तदनन्तरं तेषां राज्ञां वचनं श्रुत्वा खलु मल्लो विदेहराजवरकन्या तान् जितशत्रुप्रमुखान् राज्ञः प्रत्येवमवादीत्-हे देवानुप्रियाः ! यदि तावत् अस्यां कनक मय्यां यावत्-पतिमायां 'कल्लाकल्लि' कल्याकल्ये प्रतिदिवसं तस्माद् मनोज्ञाद् अशनपानखाधस्त्राद्यात्-चतुर्विधाऽऽहाराद् एकैकः पिण्डः नासः प्रक्षिप्यमाणः' अयमेतद्रूपा-मनोविकृतिकारकस्तीव्रतरो दुःसहो दुर्गन्धः, अशुभः अनिष्टतरः पुद्गलपरिणामो जातः, तर्हि पुनरौदारिकशरीरस्य श्लेष्मास्रवस्य यस्मात् कफपस्रावो भवति तस्य, वान्तात्रवस्य-वान्तम्-उद्गीणं तस्यास्रवः प्रस्रावो यस्माद् भवति तस्य, पित्तास्रवस्य-पित्तस्यास्रवो निः सरणं यावत् तस्येत्यर्थः। तथा शुकशोणितपूयास्रवस्य दूरुपोच्छ्वास निःश्वासस्य बाह्यवायुग्नहणमुच्छ्वासः. शरीरान्तर्गतस्य वस्त्राचलों से नाक ढक और इस तरफ मुँह कर फेर कर बैठ गये हैं। (तएण मल्लो विदेहरायवर कन्ना ते जियसत्तू पामोक्खे एवं वयासी) ईस के अनन्तर विदेहराजवर कन्या मल्ली कुमारी ने उन जितशत्रु प्रमुख राजाों से कहा-( जइता देवाणुप्पिया! इमीसे कणग • जाव पडिमाए कल्ला कल्लि ताओ माणुण्णाओ असणपाणखाइमसाइमामो एगमेगे पिंडे पक्खिप्पमाणे२ इमेयारूवे असुभे पोग्गलपरिणामे) हे देवा. नुप्रियो ! इस कनकमयी पुतली में मनोज्ञ अशन, पान, खाद्य एवं स्वाद्य रूप चतुर्विध आहारका डाला गया एक२ ग्रास जब इस प्रकारका मनोविकृति जनक अशुभ तर पुद्गल परिणामरूप दुर्गधवाला बन गया है तो। (इमस्स पुण ओरालियसरीरस्स खेलासवस्स वतासवस्स पित्तासवस्स सुक्कसोणियपूयासवस्स ऊसासनीसासस्स दुरूवमुत्तपुइय હે દેવાનુપ્રિયે ! આ ખરાબ ગંધ અમારા માટે અસહ્ય થઈ પડી છે. એથી અમે પિતપોતાના ઉત્તરીયના છેડાથી નાક દબાવીને અને આ તરફથી मा ३२वीन मेसी गया छीमे. (तएणं मल्ली विदेहराजवर कन्ना ते जियसत्तू पामोक्खे एवं क्यासी) त्या२५छी विश१२ अन्य भी भारी उतशत्रु પ્રમુખ રાજાઓને કહ્યું કે (जइता देवाणुप्पिया ! इमीसे कणग० जाव पडिमाए कल्ला कल्लि ताओ मणुण्णाओ असण पाणखाइम साइमाओ एगमेगे पिंडे पक्खिप्पमाणे २ इमेयारूवे असुमे पोग्गलपरिणामे) હે દેવાનુપ્રિયે! આ સેનાની પૂતળીમાં મને અશન પાન, ખાદ્ય અને સ્વાદ્ય રૂપ ચાર જાતના આહારને નંખાએલે એક એક કેળીયો જયારે આ પ્રમાણે મને વિકૃતિજનક અશુભતર પુદ્ગલ પરિણામ રૂપ દુધવાળે થઈ ગયે છે ત્યારે શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૨
SR No.006333
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages846
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy