SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी टीका अ० ८ मिथिलानिरोधवर्णनम् ४७१ 1 पागच्छति उपागत्य मिथिलामनुप्रविशति, अनुप्रविश्य मिथिलाया द्वाराणि विहेइ ' पिदधाति = आवृणोति । पिधाय 'रोहसज्जे ' रोधसज्जः = रोधेन शत्रुभयाद् गमनागमनमार्गमवरुध्य सज्जः = रक्षां कुर्वन् तिष्ठति ॥ सू० ३३ ॥ मूलम् तपणं ते जियसत्तूपामोक्खा छप्पिरायाणो जेणेव मिहिला तेणेव उवागच्छति, उवागच्छिता मिहिलं रायहाणि णिस्संचारं णिरुच्चारं सव्वओ समंता ओरंभित्ताणं चिति, तणं से कुंभए राया मिहिलं रायहाणिं रुद्धं जाणित्ता अब्भंतरियाए उवद्वाणसालाए सीहासणवरगए तेसिं जियसत्तूपामोक्खाणं छण्हं राईणं अंतराणिय छिद्दाणिय विरहाणि य मम्माणि य अलभमाणे बहूहिं आएहिं य उवाएहिं य उप्पत्तियाहि य वेणइया एहि य कम्मयाहि य परिणामियाहिय बुद्धीहिं परिणामेमाणेर किंचि आयं वा उवायं वा अलभमाणे ओहयमणसंकप्पे जाव झियायइ । इमं च णं मल्लीं विदेहरायवरकन्ना पहाया जाव बहूहिं खुजाहिं संपरिवुडा जेणेव कुंभए तेणेव उवागच्छइ, उवागच्छित्ता कुंभगस्स पायग्गहणं करेइ । तरणं कुंभए मल्लिं विदेहरायवरकन्नं णो आढाई नो परियाणाइ तुसिणीए संचिवइ । तरणं वहां आते ही वह मिथिला नगरी में प्रविष्ट हो गया। (अणुपविसित्ता मिहिलाए दुबाराई पिहेइ, पिहित्ता रोहसज्जे चिट्ठर ) प्रविष्ट होकर उसने मिथिला के द्वारों को बंद करवा दिया और शत्रु के भय से आने जाने के मार्ग को रोक कर अपनी रक्षा करने में तल्लीन हो गया || सूत्र ३३ ॥ ત્યાં આવતાં જ મિથિલા નગરીમાં તેઓ પ્રવિષ્ટ થયા ( अणुपविसित्ता मिहिलाए दुवाराई पिहेs, पिहित्ता रोहसज्जे चिट्ठ) પ્રવેશીને તેમણે મિથિલાના દરવાજાઓને બંધ કરાવી દીધા અને શત્રુની ખીકથી આવવા જવાના માર્ગોને પણ રાકીને પેાતાની રક્ષા માટે તે તત્પર थर्ध गया ॥ सूत्र 66 "" 33 શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્ર : ૦૨
SR No.006333
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages846
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy