SearchBrowseAboutContactDonate
Page Preview
Page 486
Loading...
Download File
Download File
Page Text
________________ ४७२ ज्ञाताधर्मकथासूत्रे मल्ली विदेहरायवर कन्ना कुंभगं एवं वयासी तुब्भेणं ताओ अण्णदा ममं एज्जमाणं जाव निवेसेह, किण्णं तुब्भं अज्ज ओहय मण संकष्ये जाव झियायह?, तरणं कुंभए मल्लिं विदेहरायवर कन्नं एवं बयासी एवं खलु पुत्ता तव कज्जे जियसत्तूप्पमुखेहिं छहिं राईहिं दूया संपेसिया, तेणं मए असक्कारिया जाव निच्छूढा, तएणं ते जियस पामोक्खा तेसिं दूयाणं अंतिए एयमहं सोचा परिकुविया समाणा मिहिलं रायहाणिं निस्संचारं जाव चिह्नंति । तएणं अहं पुत्ता तेसिं जियसत्तूपामोक्खाणं छण्हं राईणं अंतराणि४ अलभमाणे जाव झियामि, तरणं सा मल्ली विदेहरायवरकन्ना कुंभयं राय एवं वयासी- माणं तुब्भं ताओ ! ओहयमणसंकप्पा जाव झियायह, तुब्भेणं ताओ तेसिं जियसत्तूपामोक्खाणं छण्हं राईणं पत्तेयं रहसि दूयसंपेसे करेह, एगमेगं एवं वदह-तव देमि मलि विदेहरायवरकण्णं तिकट्ट संझाकालसमयंसि पविरलमणसांस निसंतंसि पत्तेयं २ मिहिलं रायहाणि अणुष्पवेसेह अणुष्पवेसित्ता गम्भघरएसु अणुष्पवेसेह, मिहिलाए रायहाणीए दुवारा पिह, पिहित्ता रोहसज्जे चिट्ठह, तरणं कुंभए एवं० तं चैव जाव प्रवेसेह, रोहसज्जे चिट्टइ ॥ सू० ३४ ॥ टीका- ' तरणं ते ' इत्यादि । ततस्तदनन्तरं खलु जियशत्रुप्रमुखाः षडपि राजानो यत्रैव मिथिला नगरी तत्रैवोपागच्छन्ति, उपागत्य मिथिलां राजधान 6 तरणं ते जियसत्तू पामोक्खा ' इत्यादि ॥ टोकार्थ - (तरणं) इसके बाद (जियसत्तू पामोक्खा छप्पिरायाणो जेणेव (तरणं ते जियसत्तू पामोक्खा ) इत्यादि टीकार्थ - (तणं ) त्यार व्याह ( जियसत्त पामोक्स्खा छप्पिरायाणो जेणेव मिहिला तेणेव उवागच्छंति ) શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્ર : ૦૨
SR No.006333
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages846
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy