SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ ४६६ % 3ASHRE- % 3D ___ ज्ञाताधर्मकथाङ्गसूत्रे मूलम्-तएणं से कुभए राया इमीसे कहाए लद्धठे समाणे बलवाउयं सदावेइ, सदावित्ता एवं वयासी-खिप्पामेव० हय जाव सेण्णं सन्नाहेह जाव पच्चप्पिणइ, तएणं कुंभए बहाए सण्णद्धे हत्थिखंध० सकोरंट० सेयवरचामरहिं० महया मिहिलं मज्झमझेणं णिज्जाइ, णिजित्ता विदेहं जणवयं मज्झमज्झेणं जेणेव देस अंते तेणेव उवागच्छइ, उवागच्छित्ता खंधावरनिवेसं करेइ, कृत्वा, जियसत्तपामोक्खा छप्पियरायाणो पडिवालेमाणे जुज्झसज्जे पडिचिट्रइ. तएणं ते जियसत्तपामोक्खा छप्पिय रायाणो जेणेव कुंभए तेणेव उवागच्छंति, उवागच्छित्ता कुंभएणं रन्ना संद्धि संपलग्गा यावि होत्था, तएणं ते जियसत्तूपामोक्खा छप्पि रायाणो कुंभयं रायं हयमहियपवरवीरधाइयनिविडियचिधद्धयप्पडागं किच्छप्पाणोवगयं दिसो दिसिं पडिसहिंति, तएणं से कुंभए जियसत्तूपामोक्खेहिं छहिं राईहिं हयमहित जाव पडिसेहिए समाणे अस्थामे अवले अवीरिए जाव अधारणिजमितिकडु सिग्धं तुरियं जाव वेइयं जेणेव मिहिलातेणेव उवागच्छइ, उवागच्छित्ता मिहिलं अणुपविसित्ता मिहिलाए दुवाराई पिहेइ, पिहित्तारोहसज्जे चिटइ ॥सू०३३॥ टीका-'तएणं' इत्यादि । ततस्तदनन्तरं खलु स कुम्भको राजाऽस्याः 'तएणं से कुंभए राया' इत्यादि । टीकार्थ-(तएणं इसके बाद (से कुंभए इमीसे कहाए लढे समाणे चल तएणं से कुभएराया इत्यादि ।। Astथ-(त एण) त्या२ ५४ी (से कुभए इमीसे कहाए लट्ठे समाणे बल શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૨
SR No.006333
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages846
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy