SearchBrowseAboutContactDonate
Page Preview
Page 479
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी टीका अ० ८ षड्राजयुद्धनिरूपणम् ४६५ मल्लदामेणं ' सकोरण्टमाल्यदाम्ना-कोरण्ट पुष्पमाल्मदामयुक्तेन ' छत्तेणं धरिज्जमाणेणं उधुव्वमाणाहिं सेयवरचामराहि' छत्रेण ध्रियमाणेन स्वस्वभृत्येन उद्धृ. यमानैः श्वेतवरचामरैश्वयुक्ताः, ‘महयाहयगयरहपवरजोहकलियाए ' महाहयगजरथप्रवरयोधकलितया महान्तश्च हयगजरथप्रवरयोधाश्चेति समाहारद्वन्द्वः महाहयगजरथप्रवरयोधं, सेनाङ्गत्वादेकवद्भावः, तेन कलितया = युक्तया, अतएवचतुरङ्गिण्या सेनया साध संपरि कृताः ‘सचिडीए' सर्वद्धर्या = राजचिह्नादि रूपया युक्तः यावद्-रवेण = युद्धोत्साहवर्धकतुर्यादि शब्देन स्वकेभ्यः स्वकेभ्यो नगरेभ्यो यावद् निर्गच्छन्ति, निगत्य, एकतः एकत्र-एकस्मिन् स्थाने मिलन्ति, मिलित्वा ते जितशत्रुप्रमुखाःपडपि राजानो यत्रैव मिथिलानगरी, तत्रैव प्राधारयन् गमनाय गन्तुं प्रवृत्ता इत्यर्थः ।। मू० ३२ ।। प्रवर योधाओंसे कलित चतुरंगिणी सेना को साथ लेकर अपने २ नगरों से बाहिर निकले । हाथी पर जब ये राजा जन बैठे हुए थे उस समय इन के ऊपर छत्र धारी भृत्यों ने कोरंटक पुष्प माल्य दाम से युक्त छत्र ताना हुआ था । चामर ढोरने वाले भृत्यजन उस समय इन के ऊपर श्वेतवर चामर ढोर रहे थे । ये समस्त राजाजन राज्यार्थ आह्लाद जनक रूप सर्वद्धि से युक्त होकर ही उत्साह वर्धक तुर्यादि के शब्दों द्वारा संस्तुत होते हुए-अपने २ नगरों से निकले थे। ( निग्गच्छित्ता एगया ओ मिलायंति-मिलायित्ता, जेणेव मिहिला तेणेव पहारेत्थ गमणाए ) निकल कर ये सब एक स्थान पर मिल गये। मिलने के बाद ये सब जितशत्रु प्रमुख-छहों राजा फिर वहांसे मिथिला नगरीकी ओर चल दिये ।सू.३२॥ હાથીઓના ઉપર સવાર થઈને મોટા ઘડાઓ, હાથીઓ, ર અને બહાર યોદ્ધાઓની ચતુરંગિણી સેના સાથે લઈને પોતપોતાના નગરની બહાર નીકળ્યા. હાથી ઉપર જ્યારે બધા રાજાઓ બેઠા હતા તે વખતે છત્રધારી ભૂએ તેમના ઉપર કેરટક પુષ્પમાલ્ય દામવાળું છત્ર ધર્યું હતું. ચામર ઢેળનારા ભૂત્યજને તે સમયે તેમના ઉપર સફેદ ચામર ઢળતા હતા. તે બધા રાજાઓ રાજ્યાર્થિ આહૂલાદિરૂપ સર્વદ્ધિયુક્ત થઈને ઉત્સાહ વધારનાર તુર્યાદિના શબ્દો વડે સંસ્તુત થતા પોત પોતાના નગરોથી બહાર નીકળ્યા હતા. (निग्गच्छित्ता एगयाओ मिलायंति-मिलायित्ता, जेणेव मिहिला तेणेव पहारेत्थ गमणाए) બહાર નીકળીને તેઓ બધા એક સ્થાને એકઠા થયા. એકઠા થઈને તેઓ બધા જીતશત્રુ પ્રમુખ છએ રાજાઓ ત્યાંથી મિથિલા નગરી તરફ રવાના થયા. સૂ૦૩રા શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૨
SR No.006333
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages846
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy