SearchBrowseAboutContactDonate
Page Preview
Page 475
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी टीका अ० ८ षड्राजयुद्ध निरूपणम् ४६१ असमान्य, च 'अवद्दारेणं' अपद्वारेण= भवनपश्चाद्भागस्थितलघुद्वारेण ' णिच्छुभाबेs ' निःसारयति । ततस्तदनन्तरं खलु ते जितशत्रुममुखाणां षण्णां राज्ञां दूताः कुम्भकेन राज्ञा, असत्कारिताः असन्मानिता अपद्वारेण निःसारिता सन्तः यत्रैव स्वकाः २ = आत्मीयाः २, ' जाणवया' जानपदाः = देशाः, यत्रैव स्वकानि २ नगराणि, यत्र स्वकाः २ राजान आसन्, तत्रैवोपागच्छंति, उपायुगत्य करतलपरिगृहीतं दशनखं शिर आवर्त मस्तकेऽञ्जलिं कृत्वा, एवमवादिषुः - हे स्वामिन् ! रिय अवहारेणं णिच्छुभावेइ) हे दूतों ! मैं अपनी पुत्री विदेह राजवर कन्या मल्लीकुमारी तुम्हारे राजाओं के लिये नहीं दूंगा " ऐसा कहकर उसने उन दूतों का न कोई सत्कार किया और न कोई सन्मान ही किया किन्तु उन्हें भवन के पीछे भाग के छोटे से दरवाजे से बाहिर निकालदिया। (तरणं जियसत्तू पामोक्खाणं छण्हं राईण दूया कुंभएण रन्ना असक्कारिया असम्माणिया अवहारेण णिच्छुभाविया समाणा जेणेव सगार जाणवया जेणेव सयाई२ नगराई जेणेव सगा २ रायाणो तेणेव उवागच्छंति ) इस तरह उन जितशत्रु प्रमुख राजाओं के वे दूत कुंभक राजा से असत्कृत एवं असंमानित होते हुए जब महल के पिछले छोटे से द्वार से बाहिर निकाल दिये गये तब वे वहां से प्रस्थित होकर जहां अपना २ जनपद था, वहां अपने २ नगर थे, और उन में भी जहां अपने २ राजा थे वहां आ गये । असक्काfरय असम्माणिय अवद्दारेणं णिच्छुभावेइ ) “ હું તે મારી પુત્રી વિદેહરાજવર કન્યા મલ્લીકુમારી તમારા રાજાએને આપીશ નહિ. ” આ પ્રમાણે કહીને રાજાએ કૂતાના કાઈ પણુ રૂપમાં સત્કાર અને સન્માન ન કરતાં તેઓને પેાતાના મહેલના પાછળના નાના ખારણેથી બહાર કાઢી મૂક્યા, (तरणं जियसत्तू पामोक्खाणं छहं राईणं या कुंभरणं रन्ना असक्कारिया असम्माणिया अवदारेणं णिच्छुभाविया समाणा जेणेव सगार जाणवया जेणेव साई २ नगराई जेणेव सगार रायाणो तेणेव उवागच्छंति ) - આ પ્રમાણે જીતશત્રુ પ્રમુખ રાજાઓના તે તે કુંભકરાજા વડે અસત્કૃત અને અસ'માનિત થતાં જ્યારે મહેલના પાછલા ખારણેથી બહાર કાઢી મૂકવામાં આવ્યા ત્યારે તેઓ ત્યાંથી રવાના થઈને જ્યાં તેમના જનપદ (દેશ) હતા, જ્યાં તેમનું નગર હતું અને તેમાં પણ જ્યાં તેમના રાજા હતા ત્યાં પહોંચ્યા. શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્ર : ૦૨
SR No.006333
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages846
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy