SearchBrowseAboutContactDonate
Page Preview
Page 474
Loading...
Download File
Download File
Page Text
________________ ४६० ज्ञाताधर्मकथागसूत्रे प्रत्येकं २ करतल परिगृहीतं शिर आवर्त मस्तकेऽञ्जलिं कृत्वा स्वेवां स्वेषां राज्ञां 'वयणाई' वचनानि कथनानि निवेदयन्ति स्म । ततस्तदनन्तरं स कुम्भको राजा तेषां दूतानामन्तिके-समीपे, एतमर्थ ' जितशत्रप्रमुखाः षडपि राजानो मल्ली उछन्ति ' इत्येतद्रूपं वृत्तान्तं श्रुत्वा 'आसुरुत्ते' आशुरुतः शोधं क्रोधाविष्टः, यावत्-त्रिवलिका-रेखात्रययुतां भ्रुकुटि-भ्रवः कौटिल्यं ललाटे कुर्वन् एवं बक्ष्य माणप्रकारेण, अवादीत्- हे दूताः 'नो दास्यामि खलु अहं युष्माकं राजभ्यो मल्ली विदेहराजवरकन्याम्' इति कृत्वा इत्युक्त्वा तान् षडपि दूतान् असत्कृत्य, तेणेव उवागच्छंति ) प्रवेश कर जहां कुंभक राजा थे-वहां आये (उवागच्छित्ता पत्तेयं २ करयल परिग्गहियं सिरसावत्तं दसनहं मत्थए अंजलिं कट्टु साणं २ राईणं वयणाणि निवेदेति ) वहां आकर उन सबोंने भिन्न २ रूप से कुंभक राजा को दोनों हाथों की अंजलि बनाकर और उसे मस्तक पर रखकर नमस्कार किया-नमस्कार कर के फिर उन्हों ने क्रमश अपने २ राजा का कथन उसे सुनाया-(तएणं से कुभए तेर्सि याणं अन्तिए एयमढे सोच्चा आसुरुत्ते जाव तिवलियं भिडिं एवं वयासी) जितशत्रु प्रमुख छहों ही नृपति मेरी पुत्री मल्लीकुमारी को चाह रहे हैं इस प्रकार का समाचार उन दूतों के पास से सुनकर वह कुंभक राजा इकदम क्रोधित हो गया और उसी समय उसकी त्रिवलियुक्त भ्रकुटि मस्तक पर चढ गई । इसी आवेश में उसने उन दूतों से इस प्रकार कहा-(न देमि णं अहं तुम्भं मल्ली विदेह रायवरकण्णं त्ति कटुते छप्पि दूर असक्का (उवागच्छित्ता पत्तेय २ करयलपरिग्गहियं सिरसावत्तं दसनहं मत्थए अंजलिं कटुं साणं २ राईणं वयणाणि निवेदेति ) ત્યાં જઈને તેઓ બધાએ જુદા જુદા રૂપમાં કુંભક રાજાને બંને હાથની અંજલિ બતાવીને અને તેને મસ્તકે મૂકીને નમસ્કાર કર્યા અને નમસ્કાર કરીને તેઓએ વારાફરતી પિોતપોતાના રાજાનો સંદેશે તેમને કહી સંભળાવ્યું, (तएणं से कुभए तेसिं याणं अतिए एयमलु सोच्चा आसुसत्तेनाव तिव. लियं भिउडि एवं वयासी) જીતશત્ર પ્રમુખ છએ છ રાજાઓ મારી પુત્રી મલીકુમારીને ચાલે છે આ જાતને સંદેશ તેના માંથી સાંભળીને કુંભક રાજા એકદમ ગુસ્સે થઈ ગયા અને ત્રણે રેખાઓવાળી તેમની ભ્રકુટી ભમરો વક્ર થઈ ગઈ ક્રોધના આવેશમાં રાજાએ તે દૂતને કહી સંભળાવ્યું કે– (न देमिणं अहं तुम्भं मल्ली विदेहरायवर कणं त्ति कटु ते छप्पिए શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૨
SR No.006333
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages846
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy