SearchBrowseAboutContactDonate
Page Preview
Page 471
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी टीका अ० ८ षड्राजयुद्ध निरूपणम् ४५७ जिका जनितहर्ष : = चोक्षा पहिब्राजिका वचनश्रवणानन्तरसंजातमल्ली विषयकानुरागः, दूतं शब्दयति, शब्दयित्वा' जाव पहारेत्थगमणाए यावत्- मिथिलां गन्तुमादिष्टवान् ततः स दूतस्तदाज्ञानुसारेण प्राधारयद् गमनाय मिथिलां गन्तु प्रवृत्तः । इति षण्णामपि राज्ञां सम्बन्धः पृथक् २ प्रोक्तः ॥ मू० ३१ ॥ " मूलम् - तणं तेसिं जियसत्तू पामोक्खाणं छण्हं राईणं दूया जेणेव मिहिला तेणेव पहारेत्थ गमणाए, तरणं छप्पि - यदूया जेणेव मिहिला तेणेव उवागच्छिंति, उवागच्छित्ता मिहिलाए अग्गुजाणंसि पत्तेयं २ खंधावारनिवेस करेंति, करिता मिहिलं रायहाणि अणुपविसंति, अणुपविसित्ता जेणेव कुंभए तेणेव उवागच्छंति, उवागच्छित्ता पत्तेयंश् करयलपरिग्गहियं सिरसावत्तं दसनहं मत्थए अंजलिं कट्टु साणं२ राईणं वयणाई निवेदेति, तरणं से कुंभए तेसिं दूयाणं अंतिए एयमहं सोच्चा आसुरुते जाव तिवलियं थी उसी दिशा तरफ वापिस चली गई। चोक्षा परिव्राजिका के वचन सुनने के बाद जिसे मल्ली कुमारी के विषय में अनुराग उत्पन्न हो गया है ऐसे उस जितशत्रु राजा ने दूत को बुलाया - और उस से मिथिला जाने के लिये कहा - वह दूत भी अपने राजा की आज्ञानुसार मिथिला नगरी तरफ जाने के लिये वहां रवाना हो गया। सूत्र ३१ "L શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્ર : ૦૨ " તરફ પાછી જતી રહી. ચેાક્ષા પરિઞાજીકાના માંથી મલ્લીકુમારીના સૌદય વિશે પ્રશ’સાજનક શબ્દો સાંભળીને જેના મનમાં તેના માટે અનુરાગ ઉત્પન્ન થયા છે એવા તે જિતશત્રુ રાજાએ કૂતને ખેાલાવ્યે અને તેને મિથિલા જવા માટે આજ્ઞા કરી. દૂત પોતાના રાજાના હુકમ પ્રમાણે મિથિલા નગરી તરફ वाघडी गयो ॥ सूत्र “ ३१” ॥
SR No.006333
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages846
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy