SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी टीका अ० ८ जितशत्रुनृपवर्णनम् च 'राईसर गिहाई' राजेश्वरादीनां गृहाणि अनुप्रविशसि, तत्-तस्मात् कथयअस्ति चापि, 'ते ' त्वया कस्यापि राज्ञो वा यावत्- ईदृशोऽवरोधो दृष्टपूर्वः, यादृशः खलु अयं ममावरोधः ? अन्तःपुरम् ततस्तदनन्तरं खलु सा चोक्षा परिवाजिका जितशत्रुमीपदपहसितं करोति, कृत्वा एवं वयासी । हे देवानुप्रिय ! एवं च सदृशः खलु त्वं तस्य 'अगडददुरस्स' अवटदर्दुरस्य =कूपमण्डूकस्य । चोक्षाया वचनं श्रुत्वा जितशत्रुश्चोक्षां पृच्छंति-'केणं' इत्यादि । कः खलु हे देवानुप्रिये ! सोऽवटदर्दुरः कूपमण्डूकः ?, चोक्षा परित्राजिका कथयति-तद् यथानामकम् = यथानामकमितिपदं दृष्टान्तं प्रदर्शयामि तावदित्यर्थः ग्राम, आकर, खेट कर्वट आदिस्थानों में जाती रहती हो, तथा अनेक राजेश्वर आदि जनों के गृहों में प्रवेश भी करती रहती हो (तं अधियाइ ते कस्स विरन्नो वा जाव कहिं चिं एरिसए आरोहे दिद्विपुग्वे जारिसए णं इमे मह अवरोहे ) तो कहो तुमनेकिसी राजा आदि का ऐसा अन्तः पुरपहिले कभी कहिं देखा है ? कि जैसा मेरा यह अन्तः पुर हैं। (तएणं सा चोक्खा परिवाइया जियसत्तू ईसि अवहासेयं करेइ, करित्ता एवं वयासी) इस प्रकार सुनने के बाद उस चोक्षा परिव्राजिकाने पहिलेतो राजा को कुछ हँसाया बाद में हँसाते हुए उनसे ऐसा कहा-एवं च सरिसए णं तुमं देवाणुप्पिया! तस्स अगडददुरस्स) हे देवानुप्रिय। तुम तो उस कूपमंडूक के समान हो ऐसी चोक्षा की बात सुनकर बीच मे ही राजा ने उससे कहा (केणं देवाणुप्पिए से अगडद्दुरे ? देवानु હે દેવાનુપ્રિયે ! તમે ઘણા ગ્રામ,આકર, ખેટકટ વગેરે સ્થાનમાં અવર –જવર કરતા રહે છે તેમજ ઘણા રાજાઓ વગેરેના મહેલમાં પણ જાઓ છે. तं अत्थियाइ ते कस्स वि रन्नो वा, जाव कहिं चिं एरिसए आरोहे दिट्ठपुग्वे जारिसएं णं इमे मह अवरोहे ) બતાવે કે મારા જેવો રણવાસ કોઈપણ રાજા વગેરેને તમે नयो छ. (तएणं सा चोक्खा परिच्चाइया जियसत्तू ईसिं अवहासेयं करेइ, एवं करित्ता क्यासी) આ રીતે સાંભળીને ચક્ષા પરિવ્રાજકાએ પહેલાં તે રાજાને ઘેડ હસાવ્યું ત્યાર પછી હસાવતાં તેમને કહ્યું કે( एवं च सरिसए णं तुमं देवाणुप्पिया ! तस्स अगडदद् दुरस्स) હે દેવાનુપ્રિય ! તમે તે પેલા કૂવાના દેડકા જેવા છે ! ચક્ષાની આ पात Aita Ram १२येथी ४ तने (के गं देवाणुप्पिए से अगड શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૨
SR No.006333
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages846
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy