SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी टी०अ० ८ जितशत्रुनृपवर्णनम् ४३५ समुत्पन्न तद्विषयकानुरागवानित्ययः। एवंभूतः सन् दुतं शब्दयति शब्दयित्वा एवमवा दीत्-'तहेव' तथैव काशीराजः शङ्खः स्वदूतमुक्तवान् , तद्वदित्यर्थः, यावत् प्राधारयद् गमनाय अदीनशत्रो राज्ञ आज्ञया स दूतो रथारूढ़ः सन् यौव मिथिला नगरी तत्रैव गन्तुं प्रवृत्त इत्यर्थः । इति पञ्चमस्यादीनशत्रुनामकस्य राज्ञः सम्बन्धः कथितः ॥ सू० २९॥ मूलम्-तेणं कालेणं तेणं समएणं पंचाले जणवए कंपिल्ले पुरे नयरे, तत्थणं जियसत्तू नाम राया पंचालाहिवई होत्था, तस्सणं जियसत्तूस्स धारिणी पामोक्खं देविसहस्सं ओरेहे होत्था, तत्थणं मिहिलाए चोक्खा नामं परिवाइया रिउव्वेद जाव परिणिठिया यावि होत्था, तएणं साचोक्खा परिवाइया मिहिलाए बहूणं राईसर जाव सत्थवाह पभिइणं पुरओ दाणधम्मं च सोयधम्मं च तित्थाभिसेयं च आघवेमाणी पण्णवे. है। (तएणं अदीणसत्तू पडिख्वजणियहासे दूयं सहावेइ, सदावित्ता एवं वयासी तहेव जाव पहारेत्थ गमणाए) इस प्रकार चित्रकर के मुख से सुनकर राजा ने उसे अपने राज्य में रहने के लिये खुशी से आज्ञा प्रदान कर दिया। चित्र के देखने से जिन्हें मल्लि विषयक अनुराग उत्पन्न हो गया है ऐसे उन कुरूदेशाधिपति अदीन शत्रु राजा ने अपने दूत को बुलाया-और, बुलाकर जिस प्रकार काशीराजा शंख ने अपने दूत से कहा था-उसी तरह इन्होंने भी उससे कहा ! की आज्ञा प्राप्त कर वह दूत रथ पर आरूढ हो जहां मिथिला नगरी थी उस और चल दिया। सूत्र २९॥ तएणं अदीणसतू पडिरूवजणियहासे दूयं सहावेइ सद्दावित्ता एवं वयासी तहेव जाव पहारेत्थ गमणाए) આ રીતે ચિત્રકારના મેંથી બધી વિગત સાંભળીને રાજાએ તેને પિતાના રાજયમાં રહેવાની આજ્ઞા આપી દીધી. ચિત્રને જોઈને જ અદીનશત્રુ રાજાના મનમાં મહિલકુમારી માટેનો અનુરાગ ઉત્પન્ન થઈ ગયા. રાજાએ તુરત એક દૂતને બોલાવ્યા અને જેમ કાશીરાજ શંખે પોતાના દૂતને કહ્યું હતું તે પ્રમાણે જ તેણે પણ પિતાના દૂતને કહ્યું. આજ્ઞા મેળવીને દૂત રથ ઉપર સવાર થયે અને જે તરફ મિથિલા નગરી હતી તે તરફ રવાના થશે. આ સૂત્ર “ર” | શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૨
SR No.006333
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages846
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy