SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी टीका अ० ८ अदीनशत्रुनृपवर्णनम् स्वकीय भाण्डाद्युपकरणं गृहीत्वा मिथिलातो नगरीतो निष्कामति बहिनिस्सरति निष्क्रम्य विदेहं जनपद-विदेहदेशस्य मध्यमध्येन मध्ये भूत्वा प्राकृतत्वात् षष्ठयर्ये द्वितीया, यौव कुरुजनपदः कुरुनामको देशः, यौव हास्तिनापुर नगरं, तौवोपागच्छति, उपागत्य 'भंडणिक्खेवं' भाण्ड निक्षेपं भाण्डाधुपकरणानां स्थापनं करोति कृत्वा 'चित्तफलग' चित्रफलकं-चित्रणीयपट्टकं यस्मिन् पट्टके चित्रं रचनीयं वदित्यर्थः, सज्जयति-मार्जनलेपादिना संस्करीति, सज्जयित्वा मल्ल्या विदेहराजः जाने के लिये आज्ञप्त होता हुआ ( सभंडमत्तोवगरणामायाए मिहिलाओ णपरीओ णिक्खमइ णिक्खमित्ता विदेह जणवयं मज्झं मज्झेणं जेणेव कुरु जणवए जेणेव हथिणाउरनयरे तेणेव उवागच्छइ ) अपने घर आया-वहां आकर उसने अपने भाण्ड आदि उपकरणों को लिया और लेकर फिर वह मिथिला नगरीसे बाहिर निकल गया-निकल कर वह विदेह जनपद के बीच से होकर जहां कुरु जनपद था और जहां हस्तिनापुर नगर था-वहां आये- ( उवागच्छित्ता भंडनिक्खेवं करेइ, करित्ता चित्तफलगं सज्जेइ, सज्जित्ता मल्लीए विदेहरायवरकन्नाए पायंगुट्टानुसारेणं एवं णिवत्तेइ ) वहां आकर के उस ने अपने भांड आदि उपकरणों को यथास्थान रख दिया-रखकर के फिर उसने चित्र फलक को-जिस में चित्र रचा जाता है उस पटिये को-मार्जन लेप आदि से ठीक ठाक किया-अर्थात् पहिले उसने उस पट्टि को साफ किया पश्चात् उस पर रंग आदि का लेप लगाया। (सभंडमत्तोवगरणमायाए मिहिलाओ णयरीओ णिक्वमइ णिक्खमित्ता विदेह जणवयं मझं मज्झेणं जेणेव कुरुजणवए जेणेव हत्थिणाउरनयरे तेणेव उवागच्छर તે પિતાને ઘેર આવ્યું અને ત્યાંથી તેણે ભાંડ-વાસણ વગેરે વસ્તુઓ લીધી. લઈને મિથિલા નગરીની બહાર નીકળે અને નીકળીને વિદેહ જનપદની વચ્ચે થઈને જ્યાં કુરુજનપદ હતું અને જ્યાં હસ્તિનાપુર નગર હતું ત્યાં ગયે. ( उवागच्छित्ता भंडनिक्खेवं करेइ, करित्ता चित्तफलगं सज्जेइ, सज्जित्ता मल्लीए विदेहरायवरकन्नाए पायंगुट्टानुसारेणं रूवं णिवत्तेइ ) ત્યાં જઈને તેણે પિતાની ભાંડ વગેરે વસ્તુઓને ઉચિત સ્થાને ગોઠવી દીધી અને ગોઠવીને ચિત્ર ફલકનું–એટલે કે જેમાં ચિત્ર દોરવામાં આવે છે તે પાટિયાન-માર્જન લેપન વગેરે કરીને તૈયાર કર્યું. મતલબ આ પ્રમાણે છે કે પહેલાં તેણે પાટિયાને સ્વચ્છ બનાવ્યું ત્યારપછી રંગ વગેરેને લેપ કર્યો. શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૨
SR No.006333
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages846
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy